SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ -Kolke जीवाजीवविभक्तिरितिनाम पटुिंशत्तममध्ययनम् उत्तरा० तृतीयद्वीपसमुद्रास्तद्विषयभूतमस्यास्तीति समयक्षेत्रिकः तत्परतस्तस्यासम्भवात् , तन्मूलत्वादावलिकादिकल्पनायास्तेऽप्येतावत्क्षेत्रअवचूर्णिः > वर्त्तिन एव,तथा चोक्तं-“समयावलिकापक्षमासवयनसञ्जिताः। नृलोक एव कालस्य, वृत्तिर्नान्यत्र कुत्रचित्॥"॥७॥१३८०॥ १३८०॥ ॥३०३॥ एतानेव कालत आहधम्माधम्मागासा, तिन्निवि एए अणाइया। अपज्जवसिया चेव, सब्बद्धं तु वियाहिया ॥१३८१॥ समएवि संतई पप्प, एवमेव (एमेव संतई पप्प समएवि पा०) वियाहिए। आएसं पप्प साईए, सपज्जवसिएवि य॥१३८२॥ धर्माधर्माकाशानि त्रीण्यप्येतानि न विद्यते आदिरेषामित्यनादिकानि, इतः कालात् प्रभृति अमूनि प्रवृत्तानीत्वसम्भवात् , न पर्यवसितानि-अपर्यवसितानि-अनन्तानीत्यर्थः, न हि कुतश्चित् कालात्परत एतानि न भविष्यन्तीति सम्भवः, तथा च तोरेवार्थत्वात् सर्वाद्धामेव-सर्वकालमेव, सर्वदा स्वस्वरूपापरित्यागतो नित्यानीत्यर्थः, व्याख्यातानि-कथितानि, सर्वत्रसूत्रत्वात् लिङ्गव्यत्ययः, समयोऽपि सन्तति-अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य-आश्रित्य एवमेव अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण आख्यातः-प्ररूपितः, आदेशं विशेष प्रतिनियतव्यक्त्यात्मकं प्राप्य-अङ्गीकृत्य सादिकः सपर्यवसितः, अपिः समुच्चये, चः पुनरर्थो भिन्नक्रमश्च, आदेशं पुनः प्राप्येत्यर्थः, विशेषापेक्षया ह्यभूत्वायं भवति, भूत्वा च न भवतीति सादिनिधन उच्यते ॥८,९॥ १३८१-८२॥ एवमजीवानां अरूपिणां द्रव्यक्षेत्रकालैः प्ररूपणा कृता, सम्प्रति भावप्ररूपणावसरः, तत्र चामूर्त्तत्वेन नामीषां पर्याया धर्मास्तिकायादीनां कालमानम् क॥३०३॥ Jain Educati o nal For Private & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy