________________
समुच्चये ३, आख्यातः-कथितः, न धारयति गतिपरिणतानपि जीवपुद्गलांस्तत्स्वभावत्वेनावस्थापयति स्थित्युपष्टम्भकत्वात्तस्येत्यधर्मः, पदेऽपि-पदैकदेशदर्शनात् अधर्मास्तिकायः ४, तस्येत्यधर्मास्तिकायस्य देश उक्तरूपः ५, तत्प्रदेशश्चोक्तरूप एव ६, आख्यातः॥५॥१३७८ ॥
आकाशादीनां भेदाः | धर्मास्तिकायादीनां क्षेत्रं
तथा
XOXOKXOXOXO-KOKAKOKark-XDXO
आगासे तस्स देसे य, तप्पएसे य आहिए। अद्धासमए चेव, अरूवी दसहा भवे ।। १३७९ ॥ __ आडिति मर्यादया स्वस्वभावापरित्यागरूपया काशन्ते-स्वरूपेणैवावभासन्ते अस्मिन् पदार्था इत्याकाशं, यद्वा आङिति सर्वभावाभिव्याप्त्या काशते इत्याकाशं तदेवास्तिकायः ७, तद्देशः ८, तत्प्रदेशश्च ९, अद्धा-कालस्तद्रूपः समयः-अद्धासमयः, निर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः १०, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति तत्त्वतः समुदयसमित्याद्यसम्भवेन व्यवहारार्थमेव कल्पिता इतीह नोक्ताः, उपसंहारमाह-अरूपिणो दशधेति-दशप्रकाराः भवेयुः, एषां च यथाक्रम गतिस्थित्यवगाहोपष्टम्भत्वं वर्तना च लक्षणे ज्ञेयम् ॥ ६ ॥ १३७९ ॥
सम्प्रत्येतानेव क्षेत्रत आहधम्माधम्मे य दोऽवेए, लोगमित्ता वियाहिया । लोगालोगे य आगासे, समए समयखित्तिए ॥ १३८०॥ धर्माधर्मी-धर्मास्तिकायाधर्मास्तिकायौ, चः पूरणे, द्वावप्येतो लोकमात्रौ-लोकपरिमाणौ व्याख्यातौ, एतदवष्टब्धाकाशदेशस्यैव लोकत्वात्, तथा लोके अलोके चाकाशं, सर्वगतत्वात्तस्य, समय इत्यद्धासमयः समयोपलक्षितं क्षेत्रं समयक्षेत्रं-अर्द्ध
Jain Educ
a
tional
For Private & Personal use only
U
w.jainelibrary.org