SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उत्तरा अवचूर्णिः निर्ममः-अपगतममीकारः, निरहङ्कारः-अहममुकजातीय इत्याद्यहङ्काररहितः, ईदृक्षः कुतो?, यतो वीतरागः-विगतरागद्वेषः, तथा अनाश्रवः-कर्माश्रवरहितः, मिथ्यात्वादितद्धत्वभावात् , सम्प्राप्तः केवलज्ञानं शाश्वतं कदाचिदव्यवच्छेदात् परिनिर्वृतः अस्वास्थ्यहेतुकर्माभावतः स्वस्थीभूतः॥२१॥ १३७३ ॥ इति अनगारमार्गगत्यध्ययनावचूरिः॥ ३५ ॥ अनगारमागंगतिनामपञ्चत्रिंशत्तममध्ययनम् ॥३०॥ ततो मोक्षः SWWW ॥ इति श्रीउत्तराध्ययने पञ्चत्रिंशत्तमस्य अनगारमार्ग-3 गत्यध्ययनस्य अवचूरिः समाप्ता ॥ ।। ३०१॥ Jain Educat i onal For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy