________________
उत्तरा अवचूर्णिः
निर्ममः-अपगतममीकारः, निरहङ्कारः-अहममुकजातीय इत्याद्यहङ्काररहितः, ईदृक्षः कुतो?, यतो वीतरागः-विगतरागद्वेषः, तथा अनाश्रवः-कर्माश्रवरहितः, मिथ्यात्वादितद्धत्वभावात् , सम्प्राप्तः केवलज्ञानं शाश्वतं कदाचिदव्यवच्छेदात् परिनिर्वृतः अस्वास्थ्यहेतुकर्माभावतः स्वस्थीभूतः॥२१॥ १३७३ ॥
इति अनगारमार्गगत्यध्ययनावचूरिः॥ ३५ ॥
अनगारमागंगतिनामपञ्चत्रिंशत्तममध्ययनम्
॥३०॥
ततो मोक्षः
SWWW
॥ इति श्रीउत्तराध्ययने पञ्चत्रिंशत्तमस्य अनगारमार्ग-3
गत्यध्ययनस्य अवचूरिः समाप्ता ॥
।। ३०१॥
Jain Educat
i onal
For Privale & Personal use only
www.jainelibrary.org