SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ किं पुनः कुर्यादित्याह सुक्कं झाणं झियाइजा, अणियाणे अकिंचणे । वोसट्टकाए विहरिजा, जाव कालस्स पजओ॥ १३७१ ॥ ___ शुक्लध्यानं यथा स्यादेवं ध्यायेत्-चिन्तयेत् अनिदानः-अविद्यमाननिदानः अकिंचनः, व्युत्सृष्टः कायः-शरीरं येन स तथा, विहरेत्-अप्रतिबद्धविहारितयेति गम्यं, यावदिति मर्यादायां कालस्य-मृत्योः पर्यायः-परिपाटी प्रस्ताव इत्यर्थो यावन्मरणसमयः, प्रक्रमप्राप्तो भवतीति भावः॥१९॥ १३७१॥ एवंविधो यावदायुर्विहृत्य मरणसमये यत्कृत्वा यत्फलमवामोति तदाह निजूहिऊण आहारं, कालधम्मे उवढिए । चइऊण माणुसं बुंदि, पह दुक्खा विमुच्चई ॥ १३७२॥ परित्यज्य आहारं-अशनादिसंलेखनाक्रमेणैव न झगिति, झगिति तत्करणे बहुतरदोषसम्भवात् , तथा चागम:-"देहमि असंलिहिए सहसा धाऊहिं खिजमाणेहिं" इत्यादि, कदा, कालधर्म-आयुःक्षयरूपे मृत्युस्वभावे उपस्थिते-प्रत्यासन्नीभूते, त्यक्त्वा-अपहाय मानुषीं-मनुष्यसम्बन्धिनी बोन्दि-शरीरं, प्रभुवीर्यान्तरायक्षयतो विशिष्टसामर्थ्यवान् दुःखैः शारीरमानसैविमुच्यते-विशेषेण त्यज्यते, तद्धेतुकर्माभावादिति भावः॥ २०॥ १३७२ ॥ कीदृशः सन्नित्याहनिम्ममो निरहंकारो, वीयराओ अणासवो। संपत्तो केवलं नाणं, सासयं परिनिव्वुडे ॥१३७३॥त्तिबेमि। ॥ अणगारमग्गं ॥ ३५॥ काभावाद् दुःखाभावः KRXXX उत्तरा०५१ Jain Education S tional For Privale & Personal use only jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy