SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ २९९ ॥ * Jain Education दिति गम्यं, तस्याविसर्पित्वादसर्वतो धारत्वात् अल्पजन्तुहन्तृत्वाच्चेति भावः, प्राकृतत्वात्सर्वत्र लिङ्गव्यत्ययः, यस्मादेवं तस्मात् ज्योतिः - अग्निं न दीपयेत्-न ज्वालयेत्, अनेनाग्निज्वलना विनाभावित्वात् पचनस्य परिहार एवोक्तः, इत्थं च विशेषप्रक्रमेऽपि सामान्याभिधानं प्रसङ्गतः शीतापनोदादिप्रयोजनेनापि तदारम्भनिषेधार्थ, आधाकर्माद्य विशुद्धिकोटिपरिहारार्थं, तदपरिहारे हि अवश्यम्भावी पचनानुमत्यादिप्रसङ्गः ॥ १२ ॥ १३६४ ॥ अथ जीववधाभावात् करोतु क्रयविक्रयौ यतिरिति कस्यचिदाशङ्का स्यादतस्तदपनोदाय हिरण्यादिपरिग्रहनिषेधपूर्व तयोनिषेधमाह हिरण्णं च जायरूवं च, मणसावि न पत्थए । समलिडुकंचणे भिक्खू, विरए कयविक्कए || १३६५ || हिरण्यं-स्वर्ण जातरूपं-रूप्यं चः - अनुक्ताशेषधनधान्यादिसमुच्चये, मनसापि आस्तां वाचा, अपेर्गम्यत्वात्, प्रार्थयेदपि न ममामुकं स्यादिति, किं पुनः परिगह्णीयादित्यपेरर्थः कीदृशः सन् समे- प्रतिबन्धाभावात्तुल्ये लेष्टुकाञ्चने यस्य सः, एवंविधश्च सन् भिक्षुर्विरतः - निवृत्तः स्यादिति शेषः कुतः ?, क्रयश्च मूल्येनान्यसत्कस्य वस्तुनो ग्रहणं विक्रयश्च - आत्मवस्तुनोऽन्यस्य दानं क्रयविक्रयं तस्मात् पञ्चम्यर्थे सप्तमी ॥ १३ ॥ १३६५ ।। किमित्येवमत आह— किर्णतो कइओ होइ, विकिणतो अ वाणिओ । कयविक्कयंमि वतो, भिक्खू हवइ तारिसी ॥। १३६६ ।। क्रीणन - परकीयं वस्तु मूल्येनाऽऽददानः क्रयोऽस्यास्तीति ऋयिको भवति, तथाविधेतर लोकसदृशः स्यात्, विक्रीणश्च - स्वकीयं For Private & Personal Use Only XXXOXOXOXO अनगारमागंगतिनाम! पञ्चत्रिंशत्त XOXOXO ममध्य यनम् ३५ अनगार मार्गगतिः ॥२९९ ॥ winelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy