________________
उत्तरा०
अवचूर्णिः |
॥ २९८ ॥
मभिधानं, तत्र प्रागुक्ते श्मशानादौ सम्यक् कल्पयेत् कुर्यात् सङ्कल्पयेत्, कं १, वासं, भिक्षणशीलो भिक्षुः स च शाक्यादिरपि स्यादत आह-परमः - प्रधानः, स चेह सर्वप्रधानत्वात् मोक्षस्तदर्थ सम्यग् यतते इति परमसंयतो, जिनमार्गप्रतिपन्न इत्युक्तं भवति, प्राग् वासं तत्राभिरोचयेत् इत्युक्ते रुचिमात्रेणैव कश्चित्तुष्येदिति तत्र सङ्कल्पयेत् वासमित्युक्तम् ॥ ७ ॥ १३५९ ॥ ननु इह किं परकृत इति विशेषणमुक्तं ? इत्याशङ्कयाह
न सयं गिहाई कुव्विज्जा, नेव अन्नेहिं कारए । गिहकम्मसमारंभे, भूयाणं दिस्सए वहो ॥ १३६० ॥ न स्वयं-आत्मना गृहाणि उपाश्रयरूपाणि कुर्वीत - विदधीत, नैवान्यैर्गृहस्थादिभिः कारयेत् - विधापयेत् उपलक्षणात् नापि कुर्वन्तमनुमन्येत, किमिति ?, यतः गृहनिष्पत्यर्थ कर्म गृहकर्म इष्टकामृदानयनादि तस्य समारम्भः - प्रवर्त्तनं गृहकर्मसमारम्भस्तस्मिन् भूतानां एकेन्द्रियादिप्राणिनां दृश्यते कोऽसौ ?, वधः - विनाशः ॥ ८ ॥ १३६० ॥
केषामित्याह
तसाणं थावराणं च, सुहुमाणं बायराण य । तम्हा गिहसमारंभ, संजओ परिवज्जए || १३६१ ॥ त्रसानां - द्वीन्द्रियादीनां, स्थावराणां - पृथिव्याद्येकेन्द्रियाणां चः समुच्चये, तेषामपि सूक्ष्माणां देहापेक्षया, न जीवप्रदेशा|पेक्षया, तस्यामूर्त्ततया एवं प्राय व्यवहाराभावात्, बादराणां चैवमेव स्थूलानां, उपसंहर्तुमाह-तम्हन्ति यस्मादेवं भूतवधस्तस्मात् गृहसमारम्भं संयतः-सम्यग् हिंसादिभिरुपरतः अनगार इत्यर्थः परिवर्जयेत् ॥ ९ ॥ १३६१ ॥
Jain Educationational
For Private & Personal Use Only
अनगारमागगतिनामपञ्चत्रिंशत्त
ममध्य
यनम्
३५
अनगार
मार्गगतिः
॥ २९८ ॥
www.jainelibrary.org