SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ अनगारमार्गगतिः किमेवमुपदिश्यते इत्याहइंदियाणि उ भिक्खुस्स, तारिसंमि उवस्सए। दुक्कराइं तु धारेउं (निवारेउं पा०), कामरागविवड्डणे ॥१३५७॥ इन्द्रियाणि-चक्षुरादीनि तुरिति यस्मात् भिक्षोः-अनगारस्य तादृशे-तथाभूते उपाश्रये दुःखेन क्रियन्ते-करोतेः सर्वधात्वर्थात् शक्यन्ते इति दुष्कराणि, दुश्शकानीत्यर्थः, निवारयितुं-नियन्त्रयितुं, स्वस्वविषयप्रवृत्तेरिति गम्यं, कीदृशिः? कामा-इष्टा इन्द्रियविषयास्तेषु रागः-अभिष्वङ्गस्तस्य विवर्द्धने-विशेषवृद्धिहेतौ कामरागविवर्द्धने ॥५॥ १३५७ ॥ तर्हि व स्थातव्यमित्याह सुसाणे सुन्नगारे वा, रुक्खमूले व इक्कओ (एगया पा०)। पइरिक्के (पारके पा०) परकडे वा, वासं तत्थभिरोयए ॥ १३५८॥ श्मशाने-प्रेतभूमौ, शून्यागरे-उद्वसभूमौ, वा विकल्पे, वृक्षमूले वा समीपे, एककः-रागद्वेषविकल:-असहायो वा, तथाविधयोग्यतायां, पइरिके-देशीभाषया एकान्ते रूयाद्यसङ्कले, परैः कृते-निष्पादिते, स्वार्थमिति गम्यं, वा समुच्चये, वासंअवस्थानं, तत्र श्मशानादौ अभिरोचयेत्-प्रतिभासयेत् , अर्थात् आत्मने, भिक्षुरित्युत्तरेण योगः॥६॥ १३५८ ॥ फासुयंमि अणाबाहे, इत्थीहिं अणभिडुए। तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥ १३५९ ॥ प्रासुके-अचित्तीभूतभूभागे, तथा असती बाधा आत्मनः परेषां च गन्तुकसत्त्वानां गृहस्थानां च यस्मिन् , स्त्रीभिरुपलक्षणात्पण्डकादिभिश्चानभिद्रुते-अनुपद्धते, तदुपद्रवरहित इत्यर्थः, एतानि हि मुक्तिपथप्रतिपन्थित्वेन तत्प्रवृत्तानामुपद्रवहेतुभृतानीत्येव Jain Educati o nal For Privale & Personal use only FANMw.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy