SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥२९४॥ लेश्याख्यं चतुर्विंशमध्ययनम् ३४ देवानां लेश्यास्थितिः ततः परं वक्ष्यामि, तेजोलेश्यां यथेति यथा येनावस्थाप्रकारेण सुरगणानां भवति तथेति शेषः, सुरगणानां-चतुर्निकायानामित्यर्थः, चः पूरणे ॥५१॥१३४२॥ प्रतिज्ञातमेवाह पलिओवमं जहन्ना उकोसा सागरा उ दुण्हहिया । पलियमसंखिजेणं होइ भागेण तेऊए ॥१३४३॥ पल्योपमं जघन्या, उत्कृष्टा सागरत्ति-सागरोपमे, तुरेवार्थः, द्वे-द्विसद्ध्ये अधिक-अर्गले, कियतेत्याह-पल्योपमासमयेयेन भागेनेति योगः, भवति तैजस्याः स्थितिरिति प्रक्रमः, इयं च सामान्योपक्रमेऽपि वैमानिकनिकायविषयतयैव ज्ञेया, तत्र सौधर्मशानदेवानां जघन्यत उत्कृष्टतश्चैतावदायुषः सम्भवात् , उपलक्षणं चैतत् शेषनिकायतेजोलेश्यास्थितेः, ततश्च भवनपतिव्यन्तराणां जघन्यतो दशवर्षसहस्राणि, उत्कृष्टतस्तु भवनपतीनां सागरोपममधिकं, व्यन्तराणां च पल्योपम, ज्योतिषां तु जघन्यत पल्योपमाष्टभागः, उत्कृष्टतस्तु वर्षलक्षाधिकं पल्योपमं, एतावन्मात्राया एवैषां जघन्यत उत्कृष्टतश्चायुःस्थिते. सम्भवात् ॥ ५२ ॥ १३४३ ॥ दसवाससहस्साई तेऊइ ठिई जहन्निया होइ (जा काऊ ठिई खलु उक्कोसा सा उ समयमभहिया पा०)। दुन्नुदही पलिओवमअसंखभागं च उक्कोसा ॥१३४४॥ दसवासेत्यादि स्पष्टमेव, नवरं, अनेन निकायभेदमङ्गीकृत्यैव लेश्यास्थितिरुक्ता ॥५३ ॥ १३४४ ॥ ॥२९४॥ Jain Educati o nal For Private & Personal use only m.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy