________________
देवानां
एसा तिरियनराणं लेसाण ठिई उ वणिया होइ । तेण परं वुच्छामि लेसाण ठिई उ देवाणं ॥ १३३८ ॥ एसा० स्पष्टा ॥४७॥ १३३८ ॥
प्रतिज्ञातमाहदसवाससहस्साई किण्हाए ठिई जहन्निया होइ । पलियमसंखिज्जइमो उक्कोसो होइ किण्हाए ॥ १३३९ ॥ दशवर्षसहस्राणि कृष्णायाः स्थिति घन्यिका भवति, भवनपतिव्यन्तरेषु चास्याः सम्भवः, पल्योपमासङ्खयेयतमः प्रस्तावाद भागः उत्कृष्टा भवति कृष्णायाः स्थितिरिति प्रक्रमः, इयमपि तेषामेवोत्कृष्टा द्रष्टव्या ॥४८॥१३३९ ॥ जा किण्हाइ ठिई खलु उकोसा सा उ समयमभहिआ। जहन्नेणं नीलाए पलियमसंखं च उक्कोसा ॥१३४०॥
या कृष्णायाः स्थितिः खलुक्यालङ्कारे उत्कृष्टा सा तु-सैव समयाभ्यधिका जघन्येन नीलायाः, सूत्रत्वात् पल्योपमासङ्खयेयश्च भागः, उत्कृष्टा स्थितिः, नवरं बृहत्तमोऽयमसङ्खयेयभागो ग्राह्यः॥४९॥ १३४० ॥
जा नीलाइ ठिई खल उक्कोसा साउ समयमभहिया। जहन्नेणं काऊए पलियमसंखं च उक्कोसा ॥१३४१॥
या नीलायाः स्थितिः खलु उत्कृष्टा सैव समयाभ्यधिका जघन्येन कापोतायाः पल्योपमासङ्ख्येयश्च भाग उत्कृष्टा स्थितिः, एतावदायुषामेव भवनपतिव्यन्तराणामिमे ज्ञेये, इहापि पूर्वस्मात् बृहत्तमोऽयं भागो ग्राह्यः॥५०॥ १३४१॥
इत्थं निकायद्वयभाविनीमाद्यलेश्यात्रयस्थितिमुक्त्वा सर्वनिकायभाविनी तेजोलेश्यास्थितिमभिधातुं प्रतिज्ञातमाहतेण परं बुच्छामी तेऊलेसा जहा सुरगणाणं । भवणवइवाणमंतरजोइसवेमाणियाणं च ॥१३४२॥
लेल्या स्थितिः
KeXOKEKOKUKKoke-KeXOXexexe
Jain Educa
t
ional
For Privale & Personal use only
w.jainelibrary.org