SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ २९३ ॥ एषा पूर्वोक्ता निरये भवा नैरयिकास्तत्सम्बन्धिनीनां लेश्यानां स्थितिः, तुः पूरणे वर्णिता - ख्याता भवति, तेणेति सूत्रत्वात्ततः परमित्यग्रतोऽपि वक्ष्यामि प्रक्रमात् लेश्यानां स्थितिं तिर्यङमनुष्याणां तथा देवानाम् ॥ ४४ ॥ १३३५ ॥ यथा प्रतिज्ञातमाह अंतमुत्तम लेसाण ठिई जहिं जहिं जा उ । तिरियाण नराणं वा वजित्ता केवलं लेसं ॥ १३३६ ॥ अन्तर्मुहूर्त्ता - अन्तर्मुहूर्त्तकालं स्थितिर्जघन्योत्कृष्टा वेति शेषः, कतरासामित्याह - यस्मिन् २ इति पृथ्वीकायादौ सम्मूच्छिममनुष्यादौ च याः कृष्णाद्याः, तुः पूरणे, तिरश्चां मनुष्याणां च मध्ये सम्भवति तासां, एता हि क्वचित् काश्चित्सम्भवन्ति, यथा पृथ्वी जलवनस्पतिकायिकानां कृष्णाद्यास्तेजोलेश्यान्ताश्चतस्रो लेश्याः, तेजोवाय्त्रोः, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां च तिस्रः, पञ्चेन्द्रियतिरश्चां मनुष्याणां च षट् सम्मूच्छिममनुष्याणां तिस्रः, ननु एवं शुक्कलेश्याया अप्यन्तर्मुहूर्त्तमेव स्थितिः प्राप्तेत्याशङ्कयाह-वर्जयित्वा केवलां शुद्धां शुक्ललेश्याम् ॥ ४५ ॥ १३३६ ॥ अस्याः स्थितिमाह मुहुत्त तु जहन्ना उक्कोसा होइ पुत्र्वकोडी उ । नवहिं वरिसेहिं ऊणा नायव्वा सुक्कलेसाए ।। १३३७ ॥ प्राग्वत्, अन्तर्मुहूर्तमेव, उत्कृष्टा भवति पूर्वकोटी नवभिर्वर्षैन्यूना ज्ञातव्या शुक्लायाः स्थितिरिति प्रक्रमः, इह यद्यपि कश्चित् पूर्व कोट्यायुरष्टवार्षिक एव व्रतपरिणाममाप्नोति, तथापि नैतावद्वयःस्थस्य वर्षपर्यायादर्वाक् शुक्ललेश्यायाः सम्भव इति नवभिर्वरूना पूर्वकोटिरुच्यते ॥ ४६ ॥ १३३७ ॥ Jain Educationonal XOXOXOXoXoXoXXXXXXX For Private & Personal Use Only 201 लेश्याख्यं चतुस्त्रिंश मध्ययनम् ३४ तिर्यय नुष्याणां लेश्यास्थितिः ॥ २९३ ॥ ainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy