SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ तत्परिमाणानीति शेषः, यद्वा असङ्ख्येयोत्सर्पिण्यवसर्पिणीनां ये समया गम्यमानत्वात् तावन्ति लेश्यानां भवन्ति स्थानानीति कालतोऽसङ्ख्याता लोका इति क्षेत्रतः स्थानमानमेवोक्तम् ॥ ३३ ॥ १३२४॥ स्थितिमाहमुहुत्तद्धं तु जहन्ना तित्तीसा सागरा मुहुत्तऽहिया। उक्कोसा होइ ठिई नायव्वा किण्हलेसाए ॥ १३२५ ॥ गाथा ६, मुहूर्त्तस्या? मुहूर्तार्द्धस्तं कालात्यन्तसंयोगे द्वितीया, समविभागस्य अविविक्षितत्वात् , अन्तर्मुहूर्त्तमित्यर्थः, तुरेवार्थः, जघन्या, त्रयस्त्रिंशत्सागरा इति सागरोपमाणिः, इहोत्तरत्र च मुहूर्त्तशब्देन मुहूत्तैकदेश एवोक्तः, ततश्चान्तमुहूर्ताधिकानि, उत्कृष्टा स्थितिरिति ज्ञातव्या, कृष्णलेश्यायाः, इह चान्तर्मुहूर्तस्यासद्धयेयभेदत्वादन्तर्मुहूर्त्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्महतद्वयमुक्तं, एवमुत्तरत्रापि ॥ ३४ ॥ १३२५॥ कृष्णनीलमुहत्तद्धं तु जहन्ना दसउदहिपलियमसंखभागमभहिआ। उक्कोसा होइ ठिई नायव्वा नीललेसाए ॥१३२६॥ कपोतलेश्या लानां स्थितिः __ तथा दश उदधय उदध्युपमानि-सागरोपमाणीत्यर्थः, पल्योपमासङ्ख्येयभागाधिकानि, उत्कृष्टा भवति स्थितिख़तव्या, नीलबालेश्यायाः, ननु अस्या धूम्रप्रभोपरितनप्रस्तटे एव सम्भवस्तत्र च, "अंतोमुहूत्तमि गए" इत्यादिवक्ष्यमाणन्यायतः पूर्वोत्तरभवान्त मुहूर्तद्वयेनाधिकाऽसौ कि नोक्ता ?, उच्यते-उक्तैव, पल्योपमासङ्खयेयभाग एव तस्याप्यन्तर्मुहूर्तद्वयस्यान्तर्भावात् , तदसङ्ख्येयभागानां चासङ्खयेयभेदत्वात् , एवमुत्तरत्रापि भावनीयम् ॥ ३५ ॥ १३२६ ॥ मुहुत्तद्धं तु जहन्ना तिण्णुदही पलियमसंखभागमभहिआ। उक्कोसा होइ ठिई नायव्वा काउलेसाए ॥ १३२७ ।। XXXXXXXXXX Sain Educ a tional For Private & Personal use only Priyww.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy