SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः |लेशाख्यं चतुस्त्रिंशमध्ययनम् ॥२९ ॥ ३४ XXXXXXXXXXXX तहा य पयणुवाई य, उवसंते जिइंदिए। एयजोगसमाउत्तो, पम्हलेसं तु परिणमे ॥ १३२१ ॥ प्रतनुवादी-स्वल्पभाषकः, चः अग्रे योक्ष्यते, उपशांतः अनुद्भटतयोपशान्ताकृतिः, जित्तेन्द्रियश्च-वशीकृताक्षः ॥३०॥१३२१॥ अट्टरुद्दाणि वजित्ता, धम्मसुक्काणि साहए । पसंतचित्ते दंतप्पा (झायई। विणीयविनओ दंतो पा०) समिए गुत्ते य गुत्तिसु ॥ १३२२ ॥ आतरौद्रे वर्जयित्वा, धर्मशुक्ले ध्यायति, यः कीदृशः सन्नित्याह-प्रशान्तचित्तः-दान्तात्मा समितः-प्तमितिमान् गुप्तश्च-निरुद्धसर्वात्मव्यापारो गुप्तिभिः-मनोगुप्त्यादिभिः, तृतीयार्थे सप्तमी ॥ ३१ ॥ १३२२ ॥ सरागे वीयरागे वा, उवसंते (सुद्धजोए पा०) जिइंदिए। एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे ॥ १३२३ ॥ स च सरागोऽक्षीणानुपशान्तकषायतया वीतरागो वा ततोऽन्य उपशान्तः, शेषं स्पष्टं, इह च शुभलेश्यासु केषाञ्चिद्विशेषणानां पुनरुपादानेऽपि लेश्यान्तरविषयत्वादपौनरुक्तं, पूर्वपूर्वापेक्षयोत्तरोत्तरेषां विशुद्धितः प्रकृतं प्रभावनीय, विशिष्टलेश्या वाऽपेक्ष्यैवं लक्षणाभिधानमिति न देवादिभिर्व्यभिचारः शयः ॥ ३२ ॥ १३२३ ॥ ___सम्प्रति स्थानद्वारमाहअस्संखिजाणोसप्पिणीण उस्सप्पिणीण जे समया।संखाईया (असंखेजापा०)लोगा लेसाणं हवंति ठाणाई॥१३२४॥ __ अस-ख्येयानां- सख्यातीतानां अवसर्पिणीनां ये समयाः कियन्त इत्याह-स-ख्यातीतालोकाः, कोऽर्थः? असख्येयलोकाकाशप्रदेशपरिमाणानि लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां सङ्क्लेशरूपाणि शुभानां च विशुद्धिरूपाणि, शुक्ललेश्याया लक्षणं लेश्यानां *स्थानानि च। X॥२९ ॥ Jain Education Interational For Private & Personal use only inia.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy