________________
उत्तरा० अवचूर्णिः
|लेशाख्यं चतुस्त्रिंशमध्ययनम्
॥२९
॥
३४
XXXXXXXXXXXX
तहा य पयणुवाई य, उवसंते जिइंदिए। एयजोगसमाउत्तो, पम्हलेसं तु परिणमे ॥ १३२१ ॥ प्रतनुवादी-स्वल्पभाषकः, चः अग्रे योक्ष्यते, उपशांतः अनुद्भटतयोपशान्ताकृतिः, जित्तेन्द्रियश्च-वशीकृताक्षः ॥३०॥१३२१॥
अट्टरुद्दाणि वजित्ता, धम्मसुक्काणि साहए । पसंतचित्ते दंतप्पा (झायई।
विणीयविनओ दंतो पा०) समिए गुत्ते य गुत्तिसु ॥ १३२२ ॥ आतरौद्रे वर्जयित्वा, धर्मशुक्ले ध्यायति, यः कीदृशः सन्नित्याह-प्रशान्तचित्तः-दान्तात्मा समितः-प्तमितिमान् गुप्तश्च-निरुद्धसर्वात्मव्यापारो गुप्तिभिः-मनोगुप्त्यादिभिः, तृतीयार्थे सप्तमी ॥ ३१ ॥ १३२२ ॥ सरागे वीयरागे वा, उवसंते (सुद्धजोए पा०) जिइंदिए। एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे ॥ १३२३ ॥
स च सरागोऽक्षीणानुपशान्तकषायतया वीतरागो वा ततोऽन्य उपशान्तः, शेषं स्पष्टं, इह च शुभलेश्यासु केषाञ्चिद्विशेषणानां पुनरुपादानेऽपि लेश्यान्तरविषयत्वादपौनरुक्तं, पूर्वपूर्वापेक्षयोत्तरोत्तरेषां विशुद्धितः प्रकृतं प्रभावनीय, विशिष्टलेश्या वाऽपेक्ष्यैवं लक्षणाभिधानमिति न देवादिभिर्व्यभिचारः शयः ॥ ३२ ॥ १३२३ ॥ ___सम्प्रति स्थानद्वारमाहअस्संखिजाणोसप्पिणीण उस्सप्पिणीण जे समया।संखाईया (असंखेजापा०)लोगा लेसाणं हवंति ठाणाई॥१३२४॥ __ अस-ख्येयानां-
सख्यातीतानां अवसर्पिणीनां ये समयाः कियन्त इत्याह-स-ख्यातीतालोकाः, कोऽर्थः? असख्येयलोकाकाशप्रदेशपरिमाणानि लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां सङ्क्लेशरूपाणि शुभानां च विशुद्धिरूपाणि,
शुक्ललेश्याया
लक्षणं
लेश्यानां *स्थानानि च। X॥२९ ॥
Jain Education Interational
For Private & Personal use only
inia.jainelibrary.org