SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ शङ्खः प्रतीतः अङ्को-मणिविशेषः कुन्दः-कुन्दपुष्पं तत्सङ्काशा, क्षीरपूरो-दुग्धप्रवाहस्तत्समप्रभा, रजतं-रुप्यं हारो-मुक्ताXI कलापस्तत्सङ्काशा शुक्ललेश्या तु वर्णतः शुक्लेत्यर्थः ॥९॥ १३०० ॥ इत्युक्तो वर्णः, सम्प्रति रसमाहजह कडुयतुंबरसो निंबरसो कडुयरोहिणिरसो वा। इत्तोवि अणंतगुणो रसो उ कण्हाइ नायव्वो॥१३०१॥ जहेत्यादि सूत्रषटुं, यथेति यादृकू कटुकतुम्बकस्य रसः-आखादः कटुकतुम्बकरसो निम्बरसः प्रतीतः, कटुका चासौ रोहिणी च त्वविशेषः कटुकरोहिणी, कटुकाव्यभिचारित्वेऽपि विशेषणोपादानं अतिशयख्यापकं तद् रसो वा औषधिविशेषो वा कटुकेह गृह्यते, यथेति सर्वत्रानुवर्त्यते, इतोऽपि कटुकतुम्बकरसादेरपि अनन्तेन-अनन्तराशिना गुणनं यस्यासौ रसस्तु कृष्णायाः कृष्णलेश्याया ज्ञातव्यः, अतिकटुक इति भावः ॥ १०॥ १३०१॥ जह तिकडुयस्स यरसो तिक्खो जह हस्थिपिप्पलीए वा। इत्तोवि अर्णतगुणो रसो उनीलाइ नायव्यो १३०२ यथा यादृशः त्रिकटुकस्य प्रसिद्धस्य रसः, तीक्ष्णः-कटुर्यथा हस्तिपिप्पल्या वा-गजपिप्पल्या वाऽतोऽपि त्रिकटुकरसादेरनन्तगुणो रसस्तु नीलाया ज्ञातव्यः, अतितीक्ष्ण इत्यर्थः ॥ ११॥ १३०२ ॥ जह तरुणअंबयरसो तुवर(द्ध पा०)कवित्थस्स वावि जारिसओ। इत्तोवि अणंतगुणो रसो उ काऊइ नायव्वो॥ १३०३ ॥ यथा तरुणं-अपरिपक्वं तच्च तदानकं च-आम्रफलं तद्रसः, तुवरं सकषायं अर्थादपक्वं तच्च तत्कपित्थफलं तुवरकपित्थं तस्य, Roke लेझ्यानां रसाः Jain Education For Private & Personal use only Jotional Torairnetbrary.oro
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy