________________
उत्तरा०
अवचूर्णिः
॥ २८७ ॥
पतत्रं तत्समप्रभा-द्युतिः, प्राकृतत्वात्, स्निग्धो- दीप्तो वैर्यमणिविशेषस्तत्सङ्काशा - तत्सदृशी नीललेश्या तु वर्णतो नीलेति
भावः ।। ५ ।। १२९६ ॥
अयसीपुप्फसंकासा, कोइलच्छद ( प्र० वि ) संनिभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ १२९७ ॥ अतसी धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदः - तैलकण्टकस्तत्संनिभा, कोइलच्छवि इति पाठे तु कोकिलः - अन्यपुष्टस्तस्य छविस्तत्संनिभा, पारापतस्य ग्रीवा तन्निभाः, कापोतलेश्या तु वर्णतः किञ्चित्कृष्णा किञ्चिच्च लोहितेति भावः ॥ १२९७ ॥ हिंगुलुयधाउसंकासा, तरुणाइच्चसंनिभा ।
सुयतुंड पईवनिभा (डालत्तदीवाभा, डग्गसंकासा पा० ) तेउलेसा उ वण्णओ ॥ १२९८ ॥
हिङ्गुलकः प्रतीतः, धातुः - पाषाणधात्वादिस्तत्संकाशा, तरुणः - अभिनवोदित आदित्यस्तत्संनिभा, शुकस्य तुण्डं मुखं तच्च प्रदीपश्च तन्निभा वा, तेजोलेश्या तु वर्णतो रक्तेत्यर्थः ॥ ७ ॥ १२९८ ॥
हरियालभेयसंकासा, हलिद्दाभेदसंनिभा । सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ ॥ १२९९ ॥ हरितालस्य भेदो-द्विधात्वं तत्संकाशा, भिन्नस्य हि वर्णप्रकर्षः स्यादिति भेदग्रहणं, हरिद्रेह पिण्डहरिद्रा तस्या भेदस्तत्संनिभा, सणो-धान्यविशेषः असनो - वीयकस्तयोः कुसुमं तन्निभा, पद्मलेश्या तु वर्णतः पीतेत्यर्थः ॥ ८ ॥ १२९९ ॥ संकुंद कासा, खीरतूलक (पूर, धार पा० ) समप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ ॥। १३०० ॥
Jain Education National
For Private & Personal Use Only
लेश्याख्यं चतुस्त्रिंश
मध्ययनम्
३४
लोश्यानां
वर्णाः
॥ २८७ ॥
jainelibrary.org