________________
लेश्यानां नामवर्णाः
8XOXOXOXOXOXOXOXOXOXOX
या प्राप्यते आयुः-जीवितं यावत्यायुषि अवशिष्यमाणे आगामि भवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां, तुः पूरणे, शेष प्राग्वत् ॥२॥ १२९३ ॥
तत्र यथोद्देशं निर्देश इति न्यायात्पूर्व नामान्याहकिण्हा नीला य काऊ य, तेऊ पम्हा तहेव य । सुक्का लेसा य छट्ठा उ, नामाइं तु जहकमं ॥ १२९४ ॥ किण्हा स्पष्टा ॥३॥ १२९४ ॥
आसां वर्णानाहजीमूतनिद्धसंकासा, गवलरिट्ठगसंनिभा। खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ ॥ १२९५ ।। प्राकृतत्वात् स्निग्धश्चासौं सजलत्वेन जीमूतश्च-मेघस्तद्वत्सम्यक्काशते-वर्णतः प्रकाशत इति स्निग्धजीमूतसंकाशा, तत्सदृशीत्यर्थः, तथा गवलं-महिषशृङ्गं रिष्टकः काकः फलविशेषो वा तत्संनिभा-तच्छाया, खञ्जनं-स्नेहाभ्यक्तशकटाक्षघर्षणोद्भूतं अञ्जनंकजलं, नयन-लोचनं उपचारात्तदेकदेशस्तन्मध्यवर्ती कृष्णसारस्तन्निभा-तत्समा कृष्णलेश्या, दुरेवार्थो भिन्नक्रमस्ततो वर्णत | एव-वर्णमेवाश्रित्य, नतु रसादीन् , एवमग्रेऽपि ॥४॥ ११९५ ॥
नीलासोगसंकासा, चासपिच्छसमप्पभा। वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ॥ १२९६ ॥ नीलश्चासावशोकश्च-वृक्षविशेषो नीलाशोकसंकाशा, रक्ताशोकव्यवच्छेदार्थ च नीलविशेषणं चासः-पक्षिविशेषस्तस्य पिच्छं
BXXXXXXXXXXXXX
Jain Education
national
For Private & Personal use only
Xupw.jainelibrary.org