SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः अथ लेश्याख्यं चतुस्त्रिंशमध्ययनम् । |लेश्याख्य चतुस्त्रिंशमध्ययनम् ३४ ॥२८६॥ लेझ्यानां नामादिप्ररूपणप्रतिज्ञा BXOXOXOXOXOXOXOXOXOXOXOXOX अनन्तराध्ययने कर्मप्रकृतय उक्ताः, तत्स्थितिश्च लेश्यावशत इत्यतस्ता अत्रोच्यन्तेलेसज्झयणं पवक्खामि, आणुपुर्दिव जहक्कम । छहंपि कम्मलेसाणं, अणुभावे सुणेहि मे ॥ १२९२ ॥ दारगाहा ॥ __ लेश्याध्ययनमिदं लिश्यते-श्लिश्यते आत्मा कर्मणा सहानयेति लेश्या-कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषः, यदुक्तं-"कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्या शब्दः प्रवर्त्तते ॥१॥” इति, तदभिधायकमध्ययनं लेश्याध्ययन, तत् प्रवक्ष्यामि प्रकर्षण, तासामेव नामवर्णादिनिरूपणात्मकेनाभिधास्ये आनुपूा-यथाक्रममिति प्राग्वत् । तत्र पण्णामपि कर्मलेश्यानां-कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणां अनुभावान्-रसविशेषान् शृणुत मे-मम कथयत इति शेषः॥१॥ १२९२ ॥ तदनुभावाश्च नामादिप्ररूपणातः कथिता एव स्युरिति तद्वारमाहनामाइं वण्णरसगंधफासपरिणामलक्खणं ठाणं। ठिई गइंच आउं,लेसाणं तु सुणेह मे ॥१२९३ ॥ दारगाहा ॥ नामानि, वर्णः-कृष्णादिः, रसः तिक्तादिः, गन्धः सुरभ्यादिः, स्पर्शः कर्कशादिः, परिणामो-जघन्यादिः, लक्षणं पञ्चाश्रवसेवनादि, एषां समाहारे वर्णरसगन्धस्पर्शपरिणालक्षणं, स्थानमुत्कर्षापकर्षरूपं स्थिति अवस्थानकालं, गतिं च नरकादिकां यतो ॥२८६॥ Jain Educati o nal For Private & Personal use only Yamjainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy