________________
Xसंवरणनिर्ज
रणे मुक्तिः
___ यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणां ज्ञानावरणादीनामनुभागानुपलक्षणत्वात् प्रकृतिकधादींश्च विज्ञायविशेषेण कटुकविपाकबन्धत्वलक्षणेन भवहेतुत्वलक्षणेनावबुद्ध्य, अनुभागानामेव साक्षादुपादानं एषामेवाशुभानां प्रायो भवनिर्बेदहेतुत्वात् , एतेषां कर्मणां संवरणे-अनुपात्तानां निरोधे, चः समुच्चये, एवस्य भिन्नक्रमत्वात् क्षपणे च उपात्तानां निर्जरणे यतेतैव-यत्नं कुर्यात् बुद्धो-विद्वान् ॥ २५ ॥ १२९१ ॥
इति कर्मप्रकृत्याध्ययनावचूरिः समाप्ता ॥ ३३ ॥
॥ इति श्रीउत्तराध्ययने त्रयस्त्रिंशत्तमस्य । कर्मप्रकृत्याख्याध्ययनस्य अवचूरिः समाप्ता ॥
Jain Educat
i onal
For Privale & Personal use only
MAjainelibrary.org