SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Xसंवरणनिर्ज रणे मुक्तिः ___ यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणां ज्ञानावरणादीनामनुभागानुपलक्षणत्वात् प्रकृतिकधादींश्च विज्ञायविशेषेण कटुकविपाकबन्धत्वलक्षणेन भवहेतुत्वलक्षणेनावबुद्ध्य, अनुभागानामेव साक्षादुपादानं एषामेवाशुभानां प्रायो भवनिर्बेदहेतुत्वात् , एतेषां कर्मणां संवरणे-अनुपात्तानां निरोधे, चः समुच्चये, एवस्य भिन्नक्रमत्वात् क्षपणे च उपात्तानां निर्जरणे यतेतैव-यत्नं कुर्यात् बुद्धो-विद्वान् ॥ २५ ॥ १२९१ ॥ इति कर्मप्रकृत्याध्ययनावचूरिः समाप्ता ॥ ३३ ॥ ॥ इति श्रीउत्तराध्ययने त्रयस्त्रिंशत्तमस्य । कर्मप्रकृत्याख्याध्ययनस्य अवचूरिः समाप्ता ॥ Jain Educat i onal For Privale & Personal use only MAjainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy