SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ।। २८५ ।। XX तित्तीस सागरोवमा, उक्कोसेणं वियाहिया । ठिई उ आउकम्मस्स, अंतमुहुत्तं जहन्निया ॥ १२८८ ॥ त्रयस्त्रिंशत्सागरोपमाणि आर्षत्वात् सुपो लुक्, उत्कृष्टेन व्याख्याता स्थितिः, तुः पूरणे, आयुः कर्मणः ॥ २२ ॥ १२८८ ॥ उदही सरिसनामाणं, वीसई कोडिकोडिओ। नामगोआण उक्कोसा, अट्ठमुहुत्ता (प्र. अंतमुहुत्तं) जहन्निया ॥ १२८९ ॥ उदधिसदृशनाम्नां विंशतिकोटी कोट्यः नामगोत्रयोरुत्कृष्टा, अष्टमुहूर्त्ता जघन्यिका ॥ २३ ॥ १२८९ ॥ इत्थं मूलप्रकृतिविषया उत्कृष्टा जघन्या च स्थितिः सूत्रकारेणोक्ता, उत्तरविषया तु कर्मग्रन्थादिभ्यो ज्ञेया, अथ भावमाह— सिद्धाणणंत भागो, अणुभागा हवंति उ । सव्वैसुवि परसग्गं, सव्वजीवेसु ( स ) इच्छियं ॥ १२९० ॥ सिद्धानामनन्तभागवर्त्तित्वादनन्तभागोऽनुभागा - रसविशेषा भवन्ति, तुः पूरणे, अयं चानन्तभागोऽनन्तसङ्ख्य एव, अनन्तानामप्यनन्तभेदत्वादित्यनेनैषामानन्त्यमेवेत्थमुक्तं, सम्प्रति प्रदेशपरिमाणमाह - सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशाबुद्ध्या विभज्यमानास्तदविभागैक प्रदेशास्तेषामयं परिमाणं प्रदेशाग्रं सव्व० सर्वजीवेभ्यो भव्याभव्येभ्योऽतिक्रान्तं, ततोऽपि तेषामनन्तगुणत्वेनाधिकत्वात् ॥ २४ ॥ १२९० ॥ एवं प्रकृतिप्रदर्शनेन प्रकृतिबन्धप्रदेशाग्राभिधानेन च प्रदेशवन्धं कालोक्त्या स्थितिबन्धं अनेन चानुभागमभिधाय यदर्थमेते प्ररूपितास्तदुपदर्शयन्नुपसंहारव्याजेनोपदेष्टुमाह Jain Education tional तम्हा एएसि कम्माणं, अणुभागे वियाणिया । एएसिं संवरे चैव, खवणे य जए बुहे ॥ १२९१ ॥ त्तिबेमि ॥ ॥ कम्मपयडी ॥ ३३ ॥ For Private & Personal Use Only कर्मप्रकृति नामा ध्ययनम् ३३ अनुभागस्वरूपं प्रदे शामस्वरूपं च ॥ २८५ ॥ lainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy