________________
Jain Educati
X-X
XOX
स्यातां, न त्वेकशः, तन्निमित्तकश्च कर्मबन्ध इति सोऽपि सर्वेणैवात्मना, ग्रहणपूर्वकत्वाच्च बन्धस्य तदप्येवमेव, यद्वा तद्गृहीतं सत् केन सह कियत् कथं वा बद्धं स्यादित्याह -सुब्व्यत्ययात् सर्वैरपि प्रदेशैः प्रक्रमादात्मनः सर्व ज्ञानावरणादि सर्वेण गम्यत्वात् प्रकृतिस्थित्यादिना प्रकारेण बद्धकं क्षीरोदकवदात्मप्रदेशैः श्लिष्टम् ॥ १८ ॥ १२८४ ॥
सम्प्रति कालमाह
उदहीसरिसनामाणं, तीसई कोडिकोडीओ । उक्कोसिया होइ ठिई, अंतमुहुत्तं जहन्निया ॥ १२८५ ॥ उदहीत्यादि गाथा ५, उदधिना सदृग् नाम येषां तानि सागरोपमाणि तेषां त्रिंशत्कोटी कोट्यः उत्कृष्टा स्थितिः - अवस्थानं भवति, तथा मुहूर्त्तस्यान्तरं अन्तर्मुहूर्त्त न्यूनमित्यर्थः, जघन्यैव जघन्यिका प्रक्रमात् स्थितिः ॥ १९ ॥१२८५ ॥
केषामित्याह
आवरणिजाण दुहंपि, वेयणिज्जे तहेव य । अंतराए य कम्मंमि, ठिई एसा वियाहिया ॥ १२८६ ॥ आवरणीययोर्ज्ञानदर्शनविषययोर्द्वयोरपि, वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता, इह च षष्ठीप्रक्रमेऽपि वेदनीय इत्यादौ सप्तम्यभिधानं तत् अनयोरर्थस्य तत्त्वतोऽभिन्नत्वात्, अत्र वेदनीयस्यापि जघन्या स्थितिरन्तर्मुहूर्त्तमानैवोक्ता, अन्ये तु द्वादश मुहूर्त्तमानैवैतामिच्छन्ति, तदाशयं न विद्मः ॥ २० ॥ १२८६ ॥
उयही सरिसनामाणं, सत्तरिं कोडिकोडिओ | मोहणिज्जस्स उक्कोसा, अंतमुद्दत्तं जहन्निया ॥ १२८७ ॥ उदधिसदृशनाम्नां सागरोपमाणां सप्ततिः कोटी कोट्य मोहनीयस्य ॥ २१ ॥ १२८७ ॥
ational
For Private & Personal Use Only
XXXXXX
*******
कर्मणां स्थितिनिरूपणम्
jainelibrary.org