SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ अथ कर्मप्रकृतिनाम त्रयस्त्रिंशत्तममध्ययनम् । कर्माष्टकभणनप्रतिज्ञा अनन्तराध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते, तस्य च काः प्रकृतयः? कियती वा स्थितिरित्यादि संदेहापनोदायेदमारभ्यते, अस्य च कर्मप्रकृतिरिति नामअट्ट कम्माई वुच्छामि, आणुपुर्दिवजहक्कम (सुणेह मे पा०) जेहिं बद्धे अयं जीवे, संसारे परिव(य पा०)त्तए॥१२६७॥ ___ अष्टेति अष्टसजयानि क्रियन्ते-मिथ्यात्वादिभिर्हेतुभिर्जीवेनेति कर्माणि वक्ष्यामि सुब्व्यत्ययादानुपूर्व्या, इयं च पश्चानुपूर्व्यादिभिरपि स्यादित्याह-यथाक्रम-क्रमानतिक्रमेण पूर्वानुपूयेत्यर्थः, यैः कर्मभिः बद्धः-श्लिष्टः अयं जीवः संसारे परिवर्त्ततेऽज्ञातादिविविधपर्यायानुभवनतोऽन्यथा भवति ॥१॥१२६७ ॥ यथाप्रतिज्ञातमाहनाणस्सावरणिजं, दसणावरणं तहा। वेयणिजं तहा मोहं, आउकम्मं तहेव य ॥१२६८ ॥ नामकम्मं च गोयं च, अंतरायं तहेव य। एवमेयाई कम्माई, अट्ठेव य समासओ ॥ १२६९॥ गाथा २, ज्ञानं आप्रियते-सदप्याच्छाद्यते अनेन पटेनेव रविप्रकाश इत्यावरणीयं, दर्शनमात्रियते वस्तुनि प्रतीहारेणेव नृपदर्शनमनेनेति दर्श०, तथा वेद्यते-सुखदुःखतया अनुभूयते लिह्यमानमधुलिप्तासिधारावदिति वेद०, तथा मोहयति जाना JainEducation For Privale & Personal use only im.lainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy