________________
उत्तरा०
चूर्णः
॥ २८० ॥
XOXOXXXXXXXXXX
सर्वाध्ययनार्थ निगमयितुमाह
अणाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमुक्ख ( संसारचकस्स विमोक्ख पा० ) मग्गो । वियाहिओ जं समुविच सत्ता, कमेण अचंतसुही भवति ॥ १२६६ ॥ तिबेमि ॥
॥ पमायद्वाणं ॥ ३२ ॥
अनादिकालप्रभवस्य-उत्पन्नस्य, एष पूर्वोक्तः, सर्वस्य दुःखस्य प्रमोक्षमार्ग उपायो व्याख्यातः, यः कीदृगित्याह-यं दुःखप्रमोक्षमार्ग समुपेत्य-सम्यक् प्रतिपद्य सत्त्वाः प्राणिनः क्रमेण उत्तरोत्तरगुणप्रतिपत्तिरूपेणात्यन्तसुखिनो भवन्ति ॥ १११॥१२६६॥ इति प्रमादस्थानाध्ययनावचूरिः ॥ ३२ ॥
Jain Educationational
*********************************2424242929292424
॥ इति श्रीउत्तराध्ययने द्वात्रिंशमस्य प्रमादस्थानाध्ययनस्य अवचूरिः समाप्ता ॥
For Private & Personal Use Only
प्रमाद
स्थानम
ध्ययनम् ३२
प्रमादस्थानपरिहारेण मोक्षप्राप्तिः
* ॥ २८० ॥
ainelibrary.org