________________
उत्तरा० अवचूर्णिः
॥२७९॥
भावनाः स्वसङ्कल्पविकल्पनास्तासु उपस्थितस्य-उद्यतस्येति सम्बन्धः, किमित्याह-सञ्जायते-समुत्पद्यते, समयंति आषत्वात् प्रमादसमतां-माध्यस्थ्य, तथा अर्थान-जीवादीन् चस्य भिन्नक्रमत्वात् सङ्कल्पयतश्च-शुभध्यानविषयतया अध्यवस्यतः, तत इति स्थानमसमतायाः, से-तस्य साधोः प्रहीयते-प्रकर्षण हानि याति, काऽसौ ?, कामगुणादिषु-रूपादिषु तृष्णा-अभिलाषो लोभ इत्यर्थः, ध्ययनम् समतायां हि उत्तरोत्तरगुणस्थानावाप्त्या क्षीयत एव लोभ इति, यद्वा एवं-उक्तप्रकारेण समकं-एककालमुपस्थितस्य-उद्यतस्य * रागायुद्धरणोपायेष्विति प्रक्रमः, किमित्याह-स्वसंकल्पनां-आत्मसम्बन्धिनां रागाद्यध्यवसायानां विकल्पना-विशेषेण छेदनं, आशु-शीघ्र सञ्जायते-भवति, तथा च को गुणः ? इत्याह-अर्थान्-रूपादीन् असङ्कल्पयतो-रागादिविषयतया अनध्यवस्यतः,
रागद्वेषाभावे तत इति सङ्कल्पविकल्पनातः से-तस्य प्रहीयते कामगुणेषु तृष्णा ॥ १०७ ॥ १२६२ ॥
तृष्णाया कीदृशः सन् किं विधत्त इत्याह
घातिकर्मासो वीयरागो कयसव्वकिच्चो, खवेइ नाणावरणं खणेणं ।
भावश्च तहेव जं दरिसणमावरेइ, जं चंतरायं पकरेइ कम्मं ॥ १२६३ ॥ ___स प्रहीणतृष्णो-वीतरागद्वेषः स्यात् , तृष्णा हि लोभः, तत्क्षये च क्षीणकषायगुणस्थानावाप्तिरिति, तथा कृतसर्वकृत्य इव X ॥२७९॥ कृतसर्वकृत्यः, प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति-क्षयं नयति, ज्ञानावरणं क्षणेन-समयेन तथैव यद्दर्शनं-चक्षुर्दर्शनाद्यावृणोतिस्थगयति दर्शनावरणमित्यर्थः, यच्चान्तरायं-दानादिलब्धौ विघ्नं प्रकरोति कर्म अन्तरायनामकमित्यर्थः॥ १०८॥ १२६३ ॥
अभावः ततो
in Education in materia
For Private
Personal use only
Sainelibrary.org