SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ कुतस्तयोरेव सर्वानहेतुत्वमित्याशङ्ख्याह विरजमाणस्स य इंदियत्था, सद्दा(वण्णा पा०)इया तावइयप्पगारा। न तस्स सब्वेऽवि मणुन्नयं वा, निव्वत्तयंती अमणुन्नयं वा ॥१२६१॥ विरज्यमाणस्य, उपलक्षणादद्विषतश्च पुनः इन्द्रियार्थाः-शब्दादिकाः, तावन्त इति यावन्तो लोके प्रतीताः प्रकाराः खरमधुरादिभेदा येषां ते तावत्प्रकाराः, बहुभेदा इत्यर्थः, न तस्य मनुजस्य सर्वेऽपि-समस्ता अपि मनोज्ञतां निवर्तयन्तिजनयन्ति अमनोज्ञतां वा, किन्तु रागद्वेषवत एव, कोऽर्थः-१ स्वरूपेण हि रूपादयो न मनोज्ञतां अमनोज्ञतां वा कर्तुमात्मनः क्षमाः, किन्तु रक्तेतरपतिपत्रध्यवसायवशात् , उक्तं चान्यैरपि-"परिवादकामुकशूनामेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्य| मिति तिस्रो विकल्पनाः॥१॥" ततो वीतरागस्य तन्निर्वर्तनहेतुभावात् कथममी मनोज्ञतां अमनोज्ञतां वा निर्वतयेयुः, तदXभावे च कथं विषयसेवनाक्रोशदानादिप्रयोजनोत्पत्तिरिति ?, पूर्व सति मनोज्ञत्वेऽमनोज्ञत्वे च समस्य रूपादीनां अकिञ्चित्करत्वमुक्तं, इह तु मनोज्ञत्वामनोज्ञत्वेऽपि तादृशस्य न भवत इत्युच्यते इति पूर्वस्माद्विशेषः ॥१०६॥ १२६१॥ तदेवं रागावूद्धरणोपायानुक्त्वोपसंहरन्नाह एवं ससंकप्पविकप्पणासुं (सो पा०), संजायई समयमुवट्ठियस्स । अत्थे च संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा ॥ १२६२॥ एवं-उक्तप्रकारेण स्वस्य-आत्मनः संकल्पाः-प्रक्रमात् रागद्वेषमोहरूपाध्यवसायास्तेषां विकल्पनाः-सकलदोषमूलत्वादिपरि रागद्वेषाभाव इन्द्रियार्थानामकिञ्चित् करत्वम् Jain Educati Pinjainelibrary.org For Private & Personal Use Only o nal
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy