SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ X-K-XOXOS उत्तरा० न कामभोगा समयं उविंति, न यावि भोगा विगई उविंति। प्रमादअवचूर्णिः जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगई उवेइ ॥ १२५६ ॥ स्थानम न-नैव कामभोगा उक्तरूपाः समतां-रागद्वेषाभावरूपां उपयान्ति-उपगच्छन्ति, हेतुत्वेनेति गम्यं, तद्धेतुत्वे हि तेषां न कश्चित् | ॥२७७॥ ध्ययनम् रागद्वेषवान् भवेत् , न चापि भोगा भुज्यमानतया सामान्येन शब्दादयो विकृति-क्रोधादिरूपां, इहापि हेतुत्वेनोपयान्ति, अन्यथा न कश्चित् रागद्वेषरहितः स्यात् , कोऽनयोस्तर्हि हेतुरित्याह-यस्तत्प्रदोषी च-तेषु विषयेषु प्रद्वेषवान् , परिग्रही च-परि ग्रहबुद्धिमांस्तेष्वेव रागीत्यर्थः, स तेषु विषयेषु मोहाद्रागद्वेषात्मकात् मोहनीयात् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थाX दुक्तम् ॥ १०१॥ १२५६ ॥ किं स्वरूपां पुनरसौ विकृति रागद्वेषवशादुपैतीति ?, आह *रागद्वेषाभावे कोहं च माणं च तहेव मायं, लोभं दुगुंछ अरई रहं च । विकृतेरभावः हासं भयं सोगपुमित्थिवेयं, नपुंसवेयं विविहे य भावे ॥ १२५७ ॥ आवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो। अन्ने य एयप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्सो॥ १२०८॥ ॥२७७॥ गाथाद्वयं, क्रोधं च मानं च तथैव मायां लोभं जुगुप्सां अरति-अस्वास्थ्यं रतिं च-विषयासक्तिरूपां हासं-चक्रविकाशलक्षणं | भयं शोकं च-प्रियविप्रयोगजं मनोदुःखात्मकं पुंवेदं-योषिदभिलाषं, विविधांश्च-नानाविधान् भावान्-हर्षविषादादीनभिप्रायान् KOKOKO in Educa tion For Private & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy