________________
X-K-XOXOS
उत्तरा० न कामभोगा समयं उविंति, न यावि भोगा विगई उविंति।
प्रमादअवचूर्णिः जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगई उवेइ ॥ १२५६ ॥
स्थानम न-नैव कामभोगा उक्तरूपाः समतां-रागद्वेषाभावरूपां उपयान्ति-उपगच्छन्ति, हेतुत्वेनेति गम्यं, तद्धेतुत्वे हि तेषां न कश्चित् | ॥२७७॥
ध्ययनम् रागद्वेषवान् भवेत् , न चापि भोगा भुज्यमानतया सामान्येन शब्दादयो विकृति-क्रोधादिरूपां, इहापि हेतुत्वेनोपयान्ति, अन्यथा न कश्चित् रागद्वेषरहितः स्यात् , कोऽनयोस्तर्हि हेतुरित्याह-यस्तत्प्रदोषी च-तेषु विषयेषु प्रद्वेषवान् , परिग्रही च-परि
ग्रहबुद्धिमांस्तेष्वेव रागीत्यर्थः, स तेषु विषयेषु मोहाद्रागद्वेषात्मकात् मोहनीयात् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थाX दुक्तम् ॥ १०१॥ १२५६ ॥ किं स्वरूपां पुनरसौ विकृति रागद्वेषवशादुपैतीति ?, आह
*रागद्वेषाभावे कोहं च माणं च तहेव मायं, लोभं दुगुंछ अरई रहं च ।
विकृतेरभावः हासं भयं सोगपुमित्थिवेयं, नपुंसवेयं विविहे य भावे ॥ १२५७ ॥ आवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो। अन्ने य एयप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्सो॥ १२०८॥
॥२७७॥ गाथाद्वयं, क्रोधं च मानं च तथैव मायां लोभं जुगुप्सां अरति-अस्वास्थ्यं रतिं च-विषयासक्तिरूपां हासं-चक्रविकाशलक्षणं | भयं शोकं च-प्रियविप्रयोगजं मनोदुःखात्मकं पुंवेदं-योषिदभिलाषं, विविधांश्च-नानाविधान् भावान्-हर्षविषादादीनभिप्रायान्
KOKOKO
in Educa
tion
For Private & Personal use only
www.jainelibrary.org