________________
उत्तरा०
अवचूर्णिः
॥ २७५ ॥
प्रमाद
"
रूपे विरक्ता उपलक्षणत्वादद्विष्टश्च मनुजो मनुष्यो विशोकः- शोकरहितः, तन्निबन्धनयो रागद्वेषयोरभावात्, एतेनानन्तरोकेन दुःखानामोघाः सङ्घातास्तेषां परम्परा - सन्ततिः दुःखौघ परम्परा तया न लिप्यते न स्पृश्यते मध्येऽपि सन् तिष्ठन् दृष्टान्त- स्थानममाह - जलेनेव, वाशब्दस्योपमार्थत्वात् पुष्करिणीपलाशं पद्मिनीपत्रं जलमध्येऽपि सदिति शेषः ॥ ३४ ॥ ११८९ ॥ सोयरस सद्दं गहणं वयंति, तं रागहेउं तु मणुन्नमाहु ।
तं दोसउं अमणुन्नमाहु, समो अ जो तेसु स वीयरागो ॥ ११९० ॥
इत्थं चक्षुराश्रित्य त्रयोदशसूत्राणि व्याख्यातानि एवं शेषेन्द्रियाणां मनसश्च स्वस्वविषयप्रवृत्तौ रागद्वेषानुद्धरणदोषाभिधायीनि त्रयोदश त्रयोदश सूत्राणि व्याख्येयानि, नवरं श्रोतस्येति-श्रोतेन्द्रियस्य शब्द- ध्वनिं मनोज्ञं काकलीगीतादि अमनोज्ञं खरकर्कशादि ॥ ३५ ॥ ११९० ॥
तथा
सदस्स सोयं गहणं वयंति, तं रागहेउं तु मणुन्नमाहु । तं दोसहेउं अमणुन्नमाहु, समो अ जो तेसु स बीयरागो ॥ ११९१ ॥ सद्देसु जो गेहिमुवेइ तिव्वं, अकालियं पावइ सो विणासं । रागाउरे हरिणमिउव्व मुद्धे, सद्दे अतित्ते समुवेइ मच्चुं ॥ ११९२ ॥ जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुद्दतदोसेण सएण जंतू, न किंचि सदं अवरज्झई से ॥ ११९३ ॥ एगंतरत्ते रुइरंसि स० ॥ ३९ ॥ ११९४ ॥ सद्दाणुगासाणु० ॥ ११९५ ॥ सद्दाणुवाएण परिग्गहेण० ।। ११९६ ।। सद्दे अतित्ते० ॥ ११९७ ॥ तण्हाभिभूयस्स०
Jain Education International
EXCXCXCXXXXXX
For Private & Personal Use Only
XXXX
ध्ययनम्
३२
श्रोत्रेन्द्रियस्वरूपम्
॥ २७५ ॥
lainelibrary.org