________________
KE
रूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं हुन्ज कयाइ किंचि?।
तत्थोवभोगेऽवि किलेसदुक्खं, निव्वत्तई जस्स कएण दुक्खं ॥ ११८७ ॥ रूपानुरक्तस्य नरस्य एवं-पूर्वसूत्रकदम्बकोक्तप्रकारेण कुतः सुखं भवेत् ?, न भवेदिति भावः, किमित्येवं यतस्तत्र रूपानुरागे ||चक्षुरिन्द्रियउपभोगेऽपि-उपभोगावस्थायामपि क्लेशदुःखं-अतृप्तलाभतालक्षणबाधाजनितमसातं, उपभोगमेव विशिनष्टि-निर्वतयति-उत्पा- स्वरूपम् दयति यस्य-उपभोगस्य कृते यदर्थ, णेति वाक्यालङ्कारे, दुःखमात्मन इति गम्यम् ॥ ३२ ॥ ११८७ ॥ इत्थं रागस्यानहेतुतामुक्त्वा द्वेषस्यापि तामाह
एमेव रूवंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ।
पदुद्दचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ११८८ ॥ एवमेव यथानुरक्तस्तथैव रूपे गतः प्रद्वेष-द्वेष उपैति-प्राप्नोति, इहैवेति शेषः, दुःखौघपरम्परां-उत्तरोत्तरदुःखसमूहरूपां, तथा प्रदुष्टचित्तः चस्य भिन्नक्रमत्वात् चिनोति च-बध्नाति च कर्म, से-तस्य पुनर्भवति दुःख-दुःखहेतुविपाकं अनुभवकाले इह परत्र चेति भावः, पुनर्ग्रहणमैहिकदुःखापेक्ष्य, अशुभकर्मोपचयश्च हिंसाद्याश्रवाविनाभावीति तद्धेतुत्वमनेनाक्षिप्यते ॥३३॥११८८॥ इत्थं रागद्वेषानुद्धरणे दोषमुक्त्वा तदुद्धरणे गुणमाह
रूने विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ॥१९८९ ॥
Jain Educat
bur.lainelibrary.org
For Private & Personal use only
Hothlational