________________
उत्तरा० अवचूर्णिः
॥२७४॥
एव सर्वाश्रवाणां मुख्यो हेतुरित्युक्तं, तथा रागप्रक्रमेऽपि सर्वत्र लोभाभिधानं रागेऽपि लोभांशस्यैवातिदुष्टत्वावेदकं, तत्रापि को
प्रमादसदोष इत्याह-तत्रापि मृषाभाषणेऽपि दुःखात् न विमुच्यते-न विमुक्तिमाप्नोति, किंतु दुःख्येव स्यात् ॥ ३०॥ ११८५॥
स्थानमदुःखाविमुक्तिमेव भावयति
ध्ययनम् मोसस्स पच्छा य परत्थओ य, पओगकाले य दुही दुरंते ।
एवं अदत्ताणि समायअंतो, रूवे अतित्तो दुहिओ अणिस्सो ॥ ११८६ ॥ मोसस्सत्ति अनृतभाषणस्य, पश्चाच्चेदमिदं चेत् मया सुसंस्थापितमुक्तमिति पश्चात्तापः पुरस्ताच्च कथमयं मया वञ्चनीय *
चक्षुरिन्द्रियइति चिन्ताव्याकुलत्वेन प्रयोगकाले च-तद्भाषणप्रस्तावे च नासौ ममालीकभाषितां लक्षिष्यतीति क्षोभतः दुःखी सन् , तथा
स्वरूपम् 9 दुष्टोऽन्तः-पर्यवसानमिहानेकविडम्बनातो विनाशेनाऽमुत्र च नरकादिप्राप्त्या यस्यासौ दुरन्तो भवेत् जन्तुरिति गम्यं, तदेवं
मृषाद्वारेणादत्तादानस्य दुःखहेतुत्वमुक्तं, यद्वा मोसस्सत्ति मोषस्य-स्तेयस्येति व्याख्या तदा साक्षादेव तस्य दुःखहेतुत्वोक्तिः, उपसंहारमाह-एवमुक्तप्रकारेण अदत्तानि समाददानो-गृह्णन् रूपेऽतृप्तः सन् दुःखितो भवति, कीदृशः सन्नित्याह-अनिश्री
T॥२७४॥ दोषवत्तया सर्वजनोपेक्षणीय इति कस्यचित्सम्बन्धिनाऽवष्टम्भेन रहितः सन् , मैथुनरूपाश्रवोपलक्षणं चैतत् , अतिप्रसिद्धत्वाच्च रागिणां तस्य साक्षादनभिधानम् ॥ ३१ ॥ ११८६ ॥
उक्तमेवार्थ निगमयितुमाह
Jain Educati
o nal
For Privale & Personal use only
Mjainelibrary.org