________________
x॥ ११९८ ॥ मोसस्स पच्छा य० ११९९ ॥ सद्दाणु० १२०० ॥ एमेव सर्पमि० ॥ १२०१ ॥ सद्दे विरत्तो० ॥ १२०२॥
हरिणमिगव्व मुद्धेत्ति, मृगः सर्वोऽपि पशुरुच्यते, हिरणस्तु-कुरङ्ग एवेति तेन विशिष्यते, हरिणश्चासौ पशुश्च हरिणमृग इव मुग्धः-अनभिज्ञः सन् शब्दे-गौरिगीतात्मके अतृप्तः-तदाकृष्टचित्ततया तत्रातृप्तिमान् ॥ ३६-४७॥ ११९१-१२०२॥
PXXXX
घाणेन्द्रियस्वरूपम्
घाणस्स गंधं गहणं वयंति० ॥१२०३॥ गंधस्स घाणं० ॥१२०४॥ गंधेसु जोगेहिं रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंते ॥१२०५ ॥ जे यावि दोसं० ॥ १२०६ ॥ एगंतरत्तो रुइरंमि गंधे० |॥ १२०७ ॥ गंधाणु० ॥ १२०८ ॥ गंधाणुवा० ॥ १२०९ ॥ गंधे अतित्ते ॥ १२१० ॥ तण्हा० ॥१२११ ॥ मोसस्स० ॥१२१२॥ गंधाणु०॥ १२१३॥ एमेव गंधंमि०॥ १२१४॥ गंधे विरत्तो०॥१२१५॥
घ्राणस्येति घ्राणेन्द्रियस्य गन्ध्यत-घायत इति गन्धस्तं मनोज्ञं-सुरभिं अमनोज्ञं-असुरभिम् ॥४९॥ १२०३-१२०४॥
तथा-औषधयो-नागदमिन्याद्यास्तासां गन्धे गृद्धो-गृद्धिमान् औषधिगन्धगृद्धः सन् इवस्य भिन्नक्रमत्वात्सर्प इव बिलानिष्क्रामन् , स हि अत्यन्तप्रियतया तद्गन्धं सोढुमशक्नुवन् बिलादभिनिष्क्रामति ॥ ६०॥ १२०५-१२१६ ॥
Jain Educat
onal
For Privale & Personal Use Only
nebryong