SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ x॥ ११९८ ॥ मोसस्स पच्छा य० ११९९ ॥ सद्दाणु० १२०० ॥ एमेव सर्पमि० ॥ १२०१ ॥ सद्दे विरत्तो० ॥ १२०२॥ हरिणमिगव्व मुद्धेत्ति, मृगः सर्वोऽपि पशुरुच्यते, हिरणस्तु-कुरङ्ग एवेति तेन विशिष्यते, हरिणश्चासौ पशुश्च हरिणमृग इव मुग्धः-अनभिज्ञः सन् शब्दे-गौरिगीतात्मके अतृप्तः-तदाकृष्टचित्ततया तत्रातृप्तिमान् ॥ ३६-४७॥ ११९१-१२०२॥ PXXXX घाणेन्द्रियस्वरूपम् घाणस्स गंधं गहणं वयंति० ॥१२०३॥ गंधस्स घाणं० ॥१२०४॥ गंधेसु जोगेहिं रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंते ॥१२०५ ॥ जे यावि दोसं० ॥ १२०६ ॥ एगंतरत्तो रुइरंमि गंधे० |॥ १२०७ ॥ गंधाणु० ॥ १२०८ ॥ गंधाणुवा० ॥ १२०९ ॥ गंधे अतित्ते ॥ १२१० ॥ तण्हा० ॥१२११ ॥ मोसस्स० ॥१२१२॥ गंधाणु०॥ १२१३॥ एमेव गंधंमि०॥ १२१४॥ गंधे विरत्तो०॥१२१५॥ घ्राणस्येति घ्राणेन्द्रियस्य गन्ध्यत-घायत इति गन्धस्तं मनोज्ञं-सुरभिं अमनोज्ञं-असुरभिम् ॥४९॥ १२०३-१२०४॥ तथा-औषधयो-नागदमिन्याद्यास्तासां गन्धे गृद्धो-गृद्धिमान् औषधिगन्धगृद्धः सन् इवस्य भिन्नक्रमत्वात्सर्प इव बिलानिष्क्रामन् , स हि अत्यन्तप्रियतया तद्गन्धं सोढुमशक्नुवन् बिलादभिनिष्क्रामति ॥ ६०॥ १२०५-१२१६ ॥ Jain Educat onal For Privale & Personal Use Only nebryong
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy