SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः प्रमादस्थानम ध्ययनम् ॥२७॥ ३२ मानानि मनोरमाण्यपि विपाके सोपक्रमायुषां मरणहेतुतया अतिदारुणानि, एवं कामा अपि भुज्यमाना मनोरमा अपि विपाके नरकादिदुर्गतिदुःखदायितया अत्यन्तदारुणा एव ॥ २०॥ ११७५ ॥ एवं बहुगुणस्थानानुयायित्वेन रागस्य प्राधान्यात् केवलस्यैवोद्धरणोपायमुक्त्वा अधुना तस्यैव द्वेषसहितस्य तमभिधिसुदमितेन्द्रियत्वं च व्याचिख्यासुरिदमाह जे इंदियाणं विसया मणुण्णा, न तेसु भावं निसिरे कयाई। न यामणुन्नेसु मणंपि कुजा, समाहिकामे समणे तवस्सी ॥१९७६ ॥ ये इन्द्रियाणां चक्षुरादीनां विषया-रूपादयः मनोज्ञाः न तेषु विषयेषु अपेर्गम्यत्वात् भावमपि-अभिप्रायमपि प्रस्तावादिन्द्रियाणि च प्रवर्तयितुं, किं पुनस्तत्प्रवर्तनमित्यपेरर्थः, निसृजेत्-कुर्यात् कदाचित् , न चामनोज्ञेषु मनोऽपि, अत्रापीन्द्रियाणि | प्रवर्त्तयितुं अप्यर्थः प्राग्वत् , कुर्यात्-विदध्यात्, तदनेन वाक्यद्वयेनापीन्द्रियदम उक्तः, समाधिः-चित्तैकाम्यं, स च रागद्वेषाभाव एवेति स एव तेनोपलक्ष्यते, ततस्तत्कामो रागद्वेषोद्धरणाभिलाषी ॥२१॥११७६ ॥ इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्यो निवर्तनमिन्द्रियाणामुपदिष्ट, अधुना त्वेतेषु तत्प्रवर्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि तत्प्रसङ्गतो मनश्चाश्रित्य दर्शयितुमाह चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुन्नमाहु। तं दोसहेउं अमणुन्नमाहु, समो अ जो तेसु स वीयरागो॥११७७॥ KOOKok तपस्वी दमितेन्द्रियो भवेत् AT॥२७१॥ Jain Education 2 For Private & Personal use only lainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy