________________
उत्तरा० अवचूर्णि
प्रमादस्थानमध्ययनम्
॥२७॥
३२
मोक्षाभिकाङ्किणोऽपि-मुक्यभिलाषिणोऽपि-मानवस्यापेः सम्बन्धात्संसारभीरोरपि-संसारायनशीलस्यापि, तथा अपेर्योगात् स्थितस्यापि धर्मे नैतादृशमीदृशं, दुस्तरं-दुरतिक्रमं अस्ति, लोके-जगति यथा स्त्रियो बालमनोहरा-निर्विवेकचित्ताक्षेपिण्यः दुस्तराः, दुस्तरत्वे बालमनोहरत्वं हेतुः, ततोऽतिदुस्तरत्वादासां परिहार्यत्वेन विविक्तशय्यासनमेव श्रेय इति भावः ॥१७॥११७२ ॥ नन्वेवं स्त्रीसङ्गातिकमार्थमयमुपदिष्टस्तथा च शेषसङ्गातिक्रमणार्थमपि किं न कश्चिदुपाय उपदिश्यते ?, इत्याह
एए य संगा समइक्कमित्ता, सुहुत्तरा चेव हवंति सेसा।
जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ ११७३ ॥ यद्वा स्त्रीसङ्गातिक्रमणे गुणमाह-एतांश्च सङ्गान-सम्बन्धान प्रक्रमात् स्त्रीविषयान् समतिक्रम्य-उल्लाथ सुखोत्तराः-सुखोलझ्याश्चैव भवन्ति शेषाः-द्रव्यादिसङ्गाः, सर्वसानङ्गां रागरूपत्वे समानेऽपि स्त्रीसङ्गानामेवैतेषु प्राधान्यादिति भावः, दृष्टान्तमाह-यथा महासागरं-स्वयम्भूरमणं उत्तीर्य नदी भवेत्सुखोत्तरैवेति गम्यं, वीर्यातिशययोगत इति भावः, अपि गङ्गासमाना गङ्गा किल महानदी तत्सदृशाप्यास्तामितरा क्षुद्रनदीत्यपेरर्थः ॥ १८ ॥ ११७३ ॥ | यदुक्तं-"विवित्तसिज्जासणे"त्यादि, तत्र विविक्तावसथोक्ता, “ओमासणाण"मित्यत्रावमाशनत्वं प्रकामभोजननिषेधेन समर्थितं, दमितेन्द्रियत्वं तूत्तरत्र वक्ष्यत इत्युभयमपेक्ष्य “न रागसत्तू धरिसेइ चित्त"मित्यत्र किमिति रागपराजयं प्रत्येवमुपदिश्यते ? इत्याशङ्कय रागस्य दुःखहेतुत्वं दर्शयितुमाह
X6XOXXXOXOXOXOX
स्त्रीसङ्गातिक्रमे शेषसङ्गातिक्रमत्वं सुलभम्
२७०॥
Jain Education L
onal
For Privale & Personal use only
nelibrary.org