________________
Jain Education
XOXOXOXO
XCXCXCXCXX
इत्थं रागमुद्धर्त्तुकामेन यत्त्याज्यं तदुक्त्वा यदतियत्नेन कर्त्तव्यं तदाह
विवित्तसिज्जा सणजंतियाणं, ओमासणाणं (ई पा० ) दमिइंदियाणं । न रागसत्त् धरिसेह चित्तं पराइओ वाहिरिवोसहे हिं ॥ ९१६७ ॥
विविक्ता-ख्यादिविकला शय्या - वसतिस्तस्यामासनं तेन यन्त्रितास्तेषां अवमाशनानां - न्यूनभोजनानां दमितानि - वशीकृतानीन्द्रियाणि यैः तथा तेषां दमितेन्द्रियाणां न-नैव रागः शत्रुरिवाभिभवहेतुतया रागशत्रुर्धर्षयति- पराभवति, किं तत् ?, चित्तं, किंतु स एवेत्थं पराधृष्यते इति भावः, क इव ? - पराजितः - पराभूतो व्याधिरिव - कुष्ठादिः औषधैः- गुडूच्याद्यैर्देहमिति गम्यम् ॥ १२ ॥। ११६७ ॥
अनेन विविक्तशय्यादीनां काक्वा विधेयत्वमुक्तं, इदानीं विविक्तशय्यासने यत्ताधानाय विपर्यये दोषमाह - जहा बिराला सहस्स मूले, न मूसगाणं वसही पसत्था ।
एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥। ११६८ ॥
यथा बिडालावसथस्य -मार्जारवसतेर्मूले- पार्श्वे न मूषकाणां वसतिः प्रशस्ता, अवश्यं तत्र तदपायसम्भवात् एवमेव स्त्रीणां पण्डकाद्युपलक्षणमेतत् निलयो - निवासः स्त्रीनिलयस्तस्य मध्ये - अन्तः न ब्रह्मचारिणः क्षमो युक्तो निवासो - वसतिः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः ॥ १३ ॥ ११६८ ॥
For Private & Personal Use Only.
XOXO XX
इन्द्रियजये ख्यादिविक
ला वसतिः
jainelibrary.org