SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः प्रमादस्थानमध्ययनम् ॥२६७॥ |बन्धिकषायरूपयोः सत्तायां अवश्यम्भावी मिथ्यात्वोदयः, तत्र सिद्ध एवाज्ञानरूपो मोहः, एतेन च परस्परं हेतुहेतुमद्भावाभिधानेन यथा रागादीनां सम्भवस्तथोक्तम् ॥६॥११६१ ॥ ___ अथ यथैतेषां दुःखहेतुत्वं तदाह रागो य दोसोवि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति । ___ कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥ ११६२॥ रागश्च-मायालोभात्मकः द्वेषोऽपि च-क्रोधमानात्मकः, कर्मणो बीज-कारणं कर्मबीजं, कर्म चस्य भिन्नक्रमत्वात् मोहात् प्रभवतीतिमोहप्रभवं च-मोहकारणं वदन्ति, चः सर्वत्र समुच्चये, कर्मचेति पुनःजातयश्च मरणानि च जातिमरणं तस्य मूलं-कारणं दुःखंदुःखहेतुं, चस्य पुनरर्थस्य भिन्नक्रमत्वात् जातिमरणं पुनर्वदन्ति तीर्थकराद्या इति गम्यं, जातिमरणस्यैवातिशयदुःखोत्पादकत्वात् , यदुक्तं-"मरमाणस्स जं दुक्खं, जायमाणस्स जंतुणो। तेण दुक्खेण संतत्तो, न सरति जातिमप्पणो॥१॥"॥७॥११६२॥ IT यतश्चैवमतः किं स्थितमित्याह दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तहा। तण्हा हया जस्स न होइ लोभो, लोभो हो जस्स न किंचणाई(णत्थि पा०)॥११६३ ॥ दुःख-संसारमसातं वा, हतमिव हतं, केनेत्याह-यस्य न भवति मोहः, मोहस्यैव तन्मूलहेतुत्वात् , ततो हि कर्म, कर्मणश्च दुःखमित्यनन्तरमेवोक्तं, मोहो हतो यस्य न भवति तृष्णा, कोऽर्थः ?, तृष्णाया अभावान् मोहाभावः, तृष्णाया अपि कुतो हनन दुःखहेतुमोहः तत्क्षयसाधना ॥२६७॥ Jain Educati o n For Private & Personal use only library
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy