SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ २६३ ॥ उवसगाणं पडिमासु, भिक्खूणं पडिमासु य । जे भिक्खू जयई० | ११४५ ॥ उपासते सेवन्ते यतीनित्युपासकाः - श्रावकास्तेषां प्रतिमासु-दर्शनादिषु एकादशसु तया भिक्षूणां प्रतिमासु मासिक्यादिषु द्वादशसु यतते - यथावत्परिज्ञानोपदेशपालनादिभिः ॥ ११ ॥ ११४५ ॥ किरियासु भूयगामेसु, परमाहम्मिएसु य । जे भिक्खू जयई० | ११४६ ॥ क्रियासु–कर्मबन्धहेतुभूतचेष्टासु अर्थानर्थादिभेदात्त्रयोदशसु भूतग्रामेषु प्राणिसमूहेष्वे केन्द्रियादि सूक्ष्मेतरा दिभेदाच्चतुर्दशसु, परमाधार्मिकेषु "अंबे अंबरिसी "त्यादि भेदतः पञ्चदशसु यतते - यथाक्रमं परिहाररक्षापरिज्ञानादिभिः ॥ १२ ॥ ११४६ ॥ गाहासोलसएहिं, तहा अस्संजमंमि अ । जे भिक्खू जयई० ॥। १९४७ ॥ गाथाध्ययनं षोडशमेषामिति गाथाषोडशकानि, सुब्व्यत्ययात्तेषु समयवेतालीयादिसूत्रकृदाद्यश्रुतस्कन्धाध्ययनेषु, तथा असंयमः सप्तदशभेदस्तत्प्रतिपक्षस्य संयमस्य सप्तदशभेदत्वात्तस्मिंश्च यतते, एकत्र तदुक्तानुष्ठानतोऽन्यत्र तु परिहारतः ॥ १३ ॥। ११४७ ॥ बंभंमि नायज्झयणेसु, ठाणेसु यऽसमाहिए । जे भिक्खू जयई० | ११४८ ॥ ब्रह्मणि ब्रह्मचर्ये अष्टादशविधे, यदुक्तं - " ओरालीअं च दिव्त्रं मणवयकाएण करणजोएणं । अणुमोयणकारावणकरणाणद्वारसाबंभं ॥ १ ॥” ज्ञातानि - उदाहरणानि, तत्प्रतिपादकानि अध्ययनानि उत्क्षिप्तजातादीन्ये कोनविंशतिस्तेषु, स्थानेषु Jain Educationational For Private & Personal Use Only XXXOXO • XX-XXXX-X चरणविधि नामा ध्ययनम् ३१ चारित्रविधिः ॥ २६३ ॥ jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy