________________
उत्तरा०
अवचूर्णिः
॥ २६३ ॥
उवसगाणं पडिमासु, भिक्खूणं पडिमासु य । जे भिक्खू जयई० | ११४५ ॥ उपासते सेवन्ते यतीनित्युपासकाः - श्रावकास्तेषां प्रतिमासु-दर्शनादिषु एकादशसु तया भिक्षूणां प्रतिमासु मासिक्यादिषु द्वादशसु यतते - यथावत्परिज्ञानोपदेशपालनादिभिः ॥ ११ ॥ ११४५ ॥
किरियासु भूयगामेसु, परमाहम्मिएसु य । जे भिक्खू जयई० | ११४६ ॥ क्रियासु–कर्मबन्धहेतुभूतचेष्टासु अर्थानर्थादिभेदात्त्रयोदशसु भूतग्रामेषु प्राणिसमूहेष्वे केन्द्रियादि सूक्ष्मेतरा दिभेदाच्चतुर्दशसु, परमाधार्मिकेषु "अंबे अंबरिसी "त्यादि भेदतः पञ्चदशसु यतते - यथाक्रमं परिहाररक्षापरिज्ञानादिभिः ॥ १२ ॥ ११४६ ॥ गाहासोलसएहिं, तहा अस्संजमंमि अ । जे भिक्खू जयई० ॥। १९४७ ॥
गाथाध्ययनं षोडशमेषामिति गाथाषोडशकानि, सुब्व्यत्ययात्तेषु समयवेतालीयादिसूत्रकृदाद्यश्रुतस्कन्धाध्ययनेषु, तथा असंयमः सप्तदशभेदस्तत्प्रतिपक्षस्य संयमस्य सप्तदशभेदत्वात्तस्मिंश्च यतते, एकत्र तदुक्तानुष्ठानतोऽन्यत्र तु परिहारतः
॥ १३ ॥। ११४७ ॥
बंभंमि नायज्झयणेसु, ठाणेसु यऽसमाहिए । जे भिक्खू जयई० | ११४८ ॥
ब्रह्मणि ब्रह्मचर्ये अष्टादशविधे, यदुक्तं - " ओरालीअं च दिव्त्रं मणवयकाएण करणजोएणं । अणुमोयणकारावणकरणाणद्वारसाबंभं ॥ १ ॥” ज्ञातानि - उदाहरणानि, तत्प्रतिपादकानि अध्ययनानि उत्क्षिप्तजातादीन्ये कोनविंशतिस्तेषु, स्थानेषु
Jain Educationational
For Private & Personal Use Only
XXXOXO
• XX-XXXX-X
चरणविधि
नामा
ध्ययनम्
३१
चारित्रविधिः
॥ २६३ ॥
jainelibrary.org