________________
चरणविधि
नामाध्ययनम्
उत्तरा०
*नये"त्यादिवल्लोकप्रयोगदर्शनाच्च, पापो कोपादिरूपत्वात् , पापकर्माणि-मिथ्यात्वादीनि प्रवर्त्तयतो-जनयत इति पापकर्मप्रव- अवचूर्णिः तकः, यो भिक्षुः-तपस्वी रुणद्धि-उदयस्य कथश्चिदुदितयोर्वा प्रसरस्य निराकरणेन तिरस्कुरुते नित्यं स नास्ते-न तिष्ठति मण्डले
संसारे, 'सेन गच्छइ मण्डले' इति पाठे तु न गच्छति-न चाम्यतीत्यर्थः॥ ३ ॥११३७ ॥ ॥२६२॥
दंडाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू चयई निचं, से०॥११३८॥ ___ दण्डानां-दुष्पणिहितमानसादिरूपाणां मनोदण्डादीनां गौरवाणां च-ऋद्धिगौरवादीनां, शल्यानां च-मायाशल्यादीनां त्रिक २ प्रत्येक यो भिक्षुस्त्यजति-वर्जयति ॥४॥ ११३८॥
दिव्वे य जे उवसग्गे, तहा तेरिच्छमाणुसे । जे भिक्खू सहई निचं, से०॥ ११३९ ॥ दिव्यांश्च-हास्यप्रद्वेषविमर्शपृथग्विमात्रादिभिर्देवविहितान् उपसर्गान् , तथा तिरश्चामेते भयप्रद्वेषाहारहेत्वपत्यलयनसंरक्षणहेतोस्तैः क्रियमाणत्वात् तैरश्वाश्च मानुषाणामेते हासप्रद्वेषविमर्शकुशीलप्रतिसेवनात्मकनिमित्ततस्तैः क्रियमाणत्वात् मानुष्याश्च तैरश्चमानुषाः तान् , पूर्वत्र चस्यानुक्तसमुच्चयार्थत्वादात्मसंवेदनीयांश्च घट्टनप्रपतनस्तम्भनश्लेषणोद्भवान् यो भिक्षुः सहतेसम्यगध्यास्ते ॥ ५॥११३९ ॥
विगहाकसायसन्नाणं, झाणाणं च दुयं तहा । जे भिक्खू वजई निचं, से०॥ ११४०॥ * विकथाकषायसञ्ज्ञानां प्रत्येकं चतुष्कमिति शेषः प्राकृतत्वात् ध्यानयोश्च द्विकं आतरौद्ररूपं, तथा यो भिक्षुर्वर्जयति| परिहरति, चतुर्विधत्वाच्च ध्यानस्यात्र प्रस्तावे ह्यभिधानं ॥ ६॥ ११४० ॥
XoxoxoXXXXOXxoxok
चारित्रविधिः
X॥२६॥
For Privale & Personal use only
Jain Educa
Brainelibrary.org