SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ | तपोमार्ग गत्यध्ययनम् 7 उत्तरा० तत्र प्रायश्चित्तमाहअवचूर्णिः आलोअणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्मं, पायच्छित्तं तमाहियं ॥ ११२८॥ आलोचनं-विकटनं प्रकाशनमित्यर्थः तदर्हतीत्यालोचनाह, यत् पापमालोचनात एव शुद्ध्यति, आलोचनाहमादिर्यस्य H२६०॥ to तदालोचनार्हादिकं, आदेः प्रतिक्रमणार्हादिपरिग्रहः, इह पुनर्विषयविषयिणोरभेदोपचारादेवंविधपापविशुद्ध्यपायभूतान्यालोच नादीन्येव आलोचनाादिशब्देनोक्तानि, पापानि ह्यालोचनादीनां विषयः, आलोचनादीनि च विषयीणीति भावनीयं, प्रायश्चित्तं तोरेवार्थस्य भिन्नक्रमत्वात् दशविधमेव-दशप्रकारमेव, दशप्रकारत्वं चेत्थं,-"आलोअणपडिक्कमणे मीस विवेगे तहेव उस्सग्गे। तव छेअ मूल अणवट्ठया य पारंचिए चेव ॥१॥" जे इति आर्षत्वात् यद् भिक्षुः वहति-आसेवते सम्यग् अवैपरीत्येन, प्रायश्चित्तं तदाख्यातम् ॥ ३१ ॥ ११२८ ॥ विनयमाहअब्भुट्ठाणं अंज(णंज)लिकरणं तहेवासण-दायणं । गुरुभत्तिभावसुस्सूसा, विणओएस वियाहिओ॥११२९॥ अभ्युत्थानं, अञ्जलिकरणं, तथेति समुच्चये, एवेति पूरणे, सूत्रत्वात् आसनदानं-पीठादिदानमित्यर्थः, गुरुभक्तिर्भावेनमनसा शुश्रूषा-तदादेशं प्रति श्रोतुमिच्छा, पर्युपासना वा भावशुश्रूषा, विनय एष आख्यातः॥ ३२ ॥११२९ ॥ वैयावृत्त्यमाह आयरियमाईयंमि, वेयावच्चे य दसविहे । आसेवणं जहाथाम, वेयावच्चं तमाहियं ॥ ११३०॥ प्रायश्चित्तविनयस्वरूपम् KoKOKeXX *॥२६॥ Jain Educati o n For Privale & Personal use only P lar.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy