SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ तपोमार्ग गत्यध्ययनम् ३० उत्तरा० प्रक्रमात्कालेन चरमाणत्ति तिड्न्सुब्व्यत्ययात् चरतः खलु-निश्चितं कालेनावमत्वं प्रस्तावादुदरस्य कालावमत्वं, कोऽर्थः-कालावअवचूर्णिः Xमौदर्य, मुणितव्यं-ज्ञेयं, कालहेतुत्वादुदरस्येति भावः ॥ २०॥ १११७ ॥ ॥२५८॥ एतदेव प्रकारान्तरेणाह अहवा तइयपोरिसीए, ऊणाए घासमेसंतो। चउभागूणा एवा, एवं कालेण ऊ भवे ॥ १११८॥ अथवा तृतीयायां पौरुष्यामूनायां ग्रासं-आहारं एषयन्-त्रिविधैषणया गवेषयन् , न्यूनत्वमेव विशेषत आह-चतुर्भागोनायां, वाशब्दात्पश्चादिभागोनायां वा तृतीयपौरुष्यां, एवं-अमुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरन्नित्यनुवर्तते, कालेन तु भवेदवमौदर्ययोगाद्यतिरप्यवमौदर्य, औत्सर्गिकविधिविषयं चैतद्, उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमनुज्ञातम् ॥ २१ ॥ १११८॥ भावावमौदर्यमाहइत्थी वा पुरिसो वा अलंकिओ वाऽणलंकिओ वावि । अन्नयरवयत्थो वा, अण्णयरेणं च वत्थेणं ॥१११९॥ स्त्री वा पुरुषो वा अलङ्कतः-विभूषितो वा अनलङ्कृतो वापि-तद्विपरीतः, तथा अन्यतरच्च तद्वयश्च वाल्यादन्यतरवयस्तत्स्थो वा, अन्यतरेण वा पट्टचटकमयादिना वस्त्रेण, लक्षणे तृतीया, सर्वत्र वा विकल्पे ॥ २२ ॥ १११९॥ ___ अण्णेण विसेसेणं वण्णेणं भावमणुमुअंते उ । एवं चरमाणा खलु भावोमोणं मुणेयव्वं ॥ ११२० ॥ अन्येन विशेषेण-कुपितप्रहसितादिनाऽवस्थाभेदेन वर्णेन-कृष्णादिना प्रक्रमादन्यतरेणोपलक्षितो भावं-पर्यायमुक्त कालभावाक्मौदर्यम् ॥२५८॥ MAMjainelibrary.org Jain Educati For Privale & Personal use only o nal
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy