________________
द्विवक्षातो नियतपरिमाणं क्षेत्रं कल्पते, पर्यटितुमिति शेषः, तुः पूरणे, एवमादि, आदेहशालादिग्रहः, एवं-अमुना प्रकारेण क्षेत्रप्राधान्यादभिग्रग्रहणलक्षणेनेति शेषः, क्षेत्रेणेति क्षेत्रहेतुकं, भवेदवमौदर्यमिति प्रक्रमः॥१७,१८॥१११४-१५ ॥
पुनरन्यथा क्षेत्रावमौदर्यमाहपेडा य अद्धपेडा गोमुत्ति पयंगवीहिया चेव । संवुक्कावहाययगंतुंपच्छागया छट्ठा ॥१११६॥ अत्र च सम्प्रदायः-पेटा-पेटिका इव चतुष्कोणा, अद्धपेडा-इमीए चैव अद्धसंठिआ घरपरिवाडी, गोमुत्तिआ-वंकावलिआ,x पयंगवीहिआ अणिअया, पयंगुडेण सरिसा शम्बूकः-शवस्तस्यावतस्तद्वदावों यस्यां सा शम्बूकावर्ता, सा च द्विधा अभ्यन्तर- प्रकारान्तरेण शम्बूका बहिःशम्बूका च, तत्राद्या यत् शङ्खनाभिरूपे क्षेत्रे भिक्षित्वा मध्यावहिर्गम्यते, द्वितीयायां बहिर्भिक्षित्वा अन्तर्गम्यते,
क्षेत्रावगतप्रत्यागतिका यत्र यथा प्रविशति तथा निर्गच्छति "तत्थ उज्जुअंगंतूण निअट्टइ।" छट्टत्तिषष्ठी, नन्वये गोचररूपत्वात् भिक्षाच
मौदर्यम् त्वमेवासां तत्कथमिह क्षेत्रावमौदर्यरूपतोक्ताः?, उच्यते, अवमौदर्य ममास्त्वित्यभिसन्धिना विधीयमानत्वादवमौदर्यव्यपदेशोऽप्यदुष्ट एव, दृश्यते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्राद्यनेकव्यपदेशः, एवं पूर्व प्रामादिविषयस्योत्तरत्र च कालादिविषयस्य च नैयतस्याभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं वाच्यम् ॥ १९॥ १११६॥
कालावमौदर्यमाहदिवसस्स पोरिसीणं चउण्हपि उ जत्तिओ भवे कालो। एवं चरमाणो खलु कालोमाणं मुणेयव्वं ॥१११७॥ दिवसस्य पौरुषीणां-प्रहराणां चतसृणामपि, तुः-पूरणे, यावान् भवेत् कालोऽभिग्रहविषय इति शेषः, एवमित्येवं प्रकारेण
Jain Educa
t
ional
For Private & Personal use only
N
ew.jainelibrary.org