________________
उत्तरा०
अवचूर्णिः
तपोमार्ग
गत्यध्ययनम्
॥२५६॥
३०
पुनद्वैविध्यमेव प्रकारान्तरेणाह
अहवा सपरिकम्मा अपरिकम्मा य आहिया। नीहारिमणीहारी आहारच्छेअओ दुसुवि ॥१११०॥ अथवेति प्रकारान्तरसूचने, सह परिकर्मणा स्थाननिषदनत्वग्वर्तनादिना विश्रामणादिना च वर्तते यत्तत्सपरिकर्म, तच्च सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च, एकत्र स्वयमन्येन वा कृतस्यान्यत्र तु स्वयं विहितस्यैवोद्वर्त्तनादिचेष्टात्मकपरिकर्मणोऽनुज्ञानात् एतद्विपरीतमपरिकर्म, तच्च पादपोपगमनं, निष्प्रतिकर्मताया एव तत्राभिधानात्, यद्वा परिकर्म-संलेखना सा यत्रास्ति तत्सपरिकर्म, तद्विपरीतं तु अपरिकर्म, तत्र चाव्याघाते त्रयमप्येतत् सूत्रार्थोभयनिष्ठितो निष्पादितशिष्यः संलेख-* नापूर्वकमेव विधत्ते, अन्यथा आर्तध्यानसम्भवाद् उक्तं हि-"देहमि असंलिहिए सहसा धाऊहि खिज्जमाणाहिं । जायइ अट्टज्झाणं सरीरिणो चरिमकालंमि॥१॥” इति सपरिकोच्यते, यत्पुनाघाते-गिरिभित्तिपतनाभिघातसर्वाङ्गपीडकवातादिरूपे संले- | खनामकृत्वैव भक्तप्रत्याख्यानादि क्रियते, तदपरिकर्म आख्यातं-कथितं, तथा निर्हरणं निर्हारो-गिरिकन्दरादिगमनेन ग्रामादेर्बहिर्गमनं, तद्विद्यते यत्र तन्निहारि, तदन्यदनिहारि, यदुत्थातुकामे जिकादौ विधीयते, एतच्च प्रकारद्वयमपि पादपोपगमनविषयं, तत्प्रस्तावे एवागमे अत्योक्तवात् , आहारच्छेदश्च-आहारनिराकरणं द्वयोरपि सपरिकर्मापरिकर्मणोर्निहार्यनिर्हारिणोश्च सम इति शेषः॥ १३ ॥ १११०॥
सम्प्रत्यूनोदरतामाहओमोअरणं पंचहा, समासेण वियाहियं । दव्वओ खित्तकालेणं, भावेणं पजवेहि य ॥ ११११ ॥
सपरिकर्मापरिकर्मतपःस्वरूपम्
॥२५६॥
Jain Educati
n
For Private&Personal Use Only
jainelibrary.org