SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ तपोमार्ग गत्य ध्ययनम् ५ उत्तरा० तत्तो य वग्गवग्गो उ पंजमो छट्ठओ पइन्नतवो। मणइच्छियचित्तत्थो नायव्यो होइ इत्तरिओ ॥११०८॥ अवचूर्णिः यत्तदित्वरकं तपः-इत्वरकानशनरूपं, तत् समासेन-सङ्केपेण षड्विधं, विस्तरेण तु बहुतरभेदमिति भावः, षड्विधत्वमेवाह॥२५५॥ श्रेणिः-पकिस्तदुपलक्षितं तपः श्रेणितपः, तच्चतुर्थादिक्रमेण क्रियमाणमिह षण्मासान्तं गृह्यते, तथा श्रेणिरेव श्रेण्या गुणिता प्रतर उच्यते, तदुपलक्षितं तपः प्रतरतपः, इह चाव्यामोहार्थ चतुर्थषष्ठाष्टमदशमाख्यचतुष्टयरूपा श्रेणिर्विवक्ष्यते, सा च चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरः स्यात् , अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते-"एकाद्याद्या व्यवस्थाप्याः, पङ्कयोऽत्र यथाक्रमम् । एकादींश्च निवेश्यान्ते, क्रमात् पङ्गिं प्रपूरयेत् ॥१॥ स्थापना चेयं | २| ३ | ४ प्रक्रमात् घन इति घनतपः, चः पूरणे, तथेति समुच्चये, भवतीति क्रिया प्रतितपोभेदं योज्या, अत्र च | | २३४ षोडशात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या गुणितो घनः स्यात् , आगतं ६४, स्थापना तु पूर्विकैव,नवरं बाहल्यतोऽपि पदचतुष्टयात्मकत्वं विशेषः, चः समुच्चये, वर्गश्चेतीहापि प्रक्रमात् वर्ग इति वर्गतपः, | तत्र च घन एव घनेन गुणितो वर्गतपः स्यात्, ततश्चतुःषष्टिः चतुःषष्ट्यैव गुणिता, जातं ४०९६, एतदुपलक्षितं तपो वर्गतपः, ततश्च वर्गतपोऽनन्तरं वर्ग एव वर्गेण गुणितो वर्गवर्गतपः स्यात् , यथा चत्वारि सहस्राणि Aषण्णवत्यधिकानि एतावतैव गुणितानि, जाता एका कोटिः सप्तषष्टिलक्षाः सप्तसप्ततिसहस्राणि द्वे शते षोडशाधिके, अङ्कतोऽपि १६७७७२१६, एतदुपलक्षितं वर्गवर्गतपः, तुः समुच्चये, पञ्चम-पञ्चसङ्ख्यापूरणं, एवं पदचतुष्टयमाश्रित्य श्रेण्यादितपो दर्शितमेव, | तदनुसारेण पञ्चमपदेष्वपि भावना कार्या, षष्ठकं प्रकीर्णकं तपो, यत् श्रेण्यादिनियतरचनारहितं स्वशक्त्यपेक्षं यथाकथञ्चित् @XOXOXOXOXOXOXOXOXOXOXOXOX इत्वरानशनतपसः षड् विधत्वम् ॥२५५॥ Jain Educati o nal For Private & Personal use only ainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy