SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ कुतीर्थिकैश्च स्वाभिप्रायेणासेव्यमानत्वात् च, अभ्यन्तरं तद्विपरीतं, तथेति समुच्चये, बाह्यं पविध, (एव) अभ्यन्तरं तप उक्तमिति योगः, सर्वत्र सूत्रत्वात् लिङ्गव्यत्ययः॥७॥११०४ ॥ तत्र बाह्यं यथा पविधं तथाह___ अणसणमूणोअरिया भिक्खायरिया य रसपरिचाओ। कायकिलेसो संलिणया य बज्झोतवो होइ ॥११०५॥ अक्षरार्थः स्पष्ट एव ॥ ८॥११०५॥ भावार्थस्तु प्रतिभेदं सूत्रकार एव विवक्षुस्तावदनशनमाह इत्तरियमरणकाला य, अणसणा दुविहा भवे। इत्तरिया सावकंखा, निरव(प्र०रा)कंखा उ बिइजिया॥११०६॥ गाथापञ्चकं, इत्वरमेव इत्वरकं-नियतकालावधिकमित्यर्थः, मरणावसानः कालो यस्य तत् मरणकालं मध्यपदलोपीसमासो, यावजीवमित्यर्थः, यद्वा मरणं काल:-अवसरो यस्य तत् मरणकालं, चः समुच्चये, अश्यते-भुज्यते इत्यशनं सर्वाहाराभिधानमेतत्, न विद्यमानं देशतः सर्वतो वाऽशनमस्मिन्नित्यनशनं द्विविधं भवेत् , सर्वत्र प्राकृतत्वात् स्त्रीलिङ्गता, तत्रत्वरकं सहावकाङ्क्षया-घटिकाद्वयाधुत्तरकालं भोजनाभिलाषरूपया वर्तते इति सावकाझं, निष्कान्तमाकाङ्क्षातो निराकाङ्क्ष, तजन्मनि भोजनाशंसाभावात् , तोर्भिन्नक्रमत्वात् द्वितीयं पुनर्मरणकालम् ॥९॥११०६॥ अथेत्वरकानशनस्य भेदानाहजो सो इत्तरियतवो, सो समासेण छविहो । सेढितवो पयरतवो, घणो अतह होइ वग्गो य ॥११०७॥ बाह्यतपो | भेदा अन|शनभेदीप For Privale & Personal use only SainEducational Palliainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy