________________
उत्तरा० अवचूर्णिः
॥२५४॥
एवंविधश्च यादृशं कर्म यथा क्षपयति तथा पुनः शिष्याभिमुखीकरणपूर्व दृष्टान्तद्वारेणाह
तपोमार्गएएसिं तु विवजासे, रागद्दोससमज्जियं। खवेइ तं जहा भिक्खू ,तं मे एग(प्र० तमेगग्ग)मणा सुण ॥११०१॥ गत्य
ध्ययनम् जहा महातलागस्स, संनिरुद्ध जलागमे । उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥ ११०२॥
एवं तु संजयस्सावि,पावकम्मनिज्जरासवे । भवकोडीसंचियं कम्म, तवसा निजरिजई ॥११०३॥ ___ गाथात्रयं, एतेषां तु प्राणिवधविरत्यादीनां समित्यादीनां च विपर्यासे-प्राणिवधादौ असमित्वादौ च सति रागद्वेषाभ्यां समार्जितं-उपार्जितं रागद्वेषसमार्जितं, कर्मेति गम्यं, तत् मे कथयत इति शेषः, एकं एकत्र प्रस्तुते वस्तुन्यभिनिविष्टत्वेन मनो। यस्यासौ एकमनाः, सन्निरुद्धे-पाल्यादिना निषिद्धे जलागमे-जलप्रवेशे सूत्रत्वाद् उत्सेचनेन च-अरघट्टघट्यादिभिः उदश्चनेन, तपस्या सूत्रत्वात् तपनेन-रविकरसन्तापरूपेण, क्रमेण-परिपाट्या, शोषणा-जलाभावरूपा भवेत् , पापकर्मनिराश्रवे-पापकर्मणामाश्रवा- निर्जरा तपसो | भावे, भवकोटिसञ्चितमित्यत्र कोटीग्रहणमिति बहुत्योपलक्षणं कोटीनियमासम्भवात् , कर्म तपसा निर्जीयते-आधिक्येन क्षयं |
भेदाश्च सनीयते, शेषं स्पष्टम् ॥ ४-६॥ ११०१-३॥ तपसा कर्म निर्जीयते इत्युक्तं, तत्र किन्नु तत्तप इति संशये तत्स्वरूपं विवक्षुस्तद्देदानाह
॥२५४॥ सो तवो दुविहो वुत्तो, बाहिरऽन्भतरो तहा । बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥११०४॥ तद् अनन्तरं प्रक्रान्तं, तपो द्विविधमुक्तं, बाह्यं-बाह्यद्रव्याद्यपेक्षत्वात्प्रायो मुत्त्यावाप्तिबहिरङ्गत्वात् , लोकप्रतीतत्वात्
G
Lain Educati
ebar
For Private & Personal use only
on