________________
उत्तरा०
अवचूर्णिः
॥ २५३ ॥
0-KO-XO-XXX
11-011-01-3-63
॥ सम्मत्तपरक्कम २९ ॥
एषोऽनन्तरोक्तः खलुर्निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः - अभिधेयं श्रमणेन भगवता महावीरेण, आर्षत्वात् आख्यातः सामान्यविशेषपर्यायाभिव्याप्तिकथनेन, प्रज्ञापितो हेतुफलादिप्रकाशकात्मप्रकर्षज्ञापनेन, प्ररूपितः स्वरूपकथनेन; दर्शितो, नानाविधभेददर्शनेन निदर्शितो दृष्टान्तोपन्यासेन उपदर्शित उपसंहारद्वारेण । ७६ । ८८ । इति सम्यक्त्वपराक्रमाध्ययनावचूरिः ॥ २९ ॥
सम्प्रत्युपसंहर्तुमाह
एसो खलु सम्मत्तपरक्कमस्स अज्झयणस्स अट्ठे समणेणं भगवया महावीरेणं आघविए पन्नविए परूविए ध्ययनम दंसिए निदंसिए उवदंसिए तिबेमि । सू० ८८ ।
Jain Education onal
*************************
॥ इति श्रीउत्तराध्ययने एकोनत्रिंशस्य सम्यक्त्वपराक्रमाध्ययनस्य अवचूरिः समाप्ता ॥
মম***
****X*XX**X*XX*XX**
For Private & Personal Use Only
सम्यक्त्व
पराक्रमा
२९
सम्यक्त्व
पराक्रमाध्ययनफलम्
॥ २५३ ॥
www.jainelibrary.org