________________
उत्तरा० अवचूर्णिः
ध्ययनम्
॥२५०॥
२९
कोऽर्थः? क्षायिकसम्यक्त्वमवामोति, ततश्च परमिति उत्तरकालं उत्कृष्टतस्तस्मिन्नेव भवे मध्यमजघन्यापेक्षया तृतीयचतुर्थे वा
सम्यक्त्व भवे केवलज्ञानावाप्तौ न विध्यायति-ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं नामोति, किंतु!, अनुत्तरेण-क्षायिकत्वात् प्रधानेन पराक्रमाज्ञानदर्शनेनात्मानं संयोजयन्-प्रतिसमयमपरापरेणोपयोगरूपतयोत्पद्यमानेन घटयन् , संयोजनं च भेदेऽपि स्यादत आह-सम्यम् भावयन् तेनात्मानमात्मसान्नयन् विहरति, भवस्थकेवलितया मुक्ततया वा आस्ते (६०)। ६२ । ७४ ।
चरित्तसंपन्नयाए णं भंते ?, २ सेलेसीभावं जणेइ, सेलेसिं पडिवन्ने विहरइ (पडिवन्ने सेलेसिं) अणगारे | चत्तारि कम्मंसे खवेइ, तओ पच्छा सिज्झइ (६१) । सू० ७५ ।
चारित्रसम्पन्नतया शिलानामिमे शैलाः-पर्वतास्तेषामीशः शैलेश:-मेरुः स इव शैलेशो मुनिर्निरुद्धयोगतया अत्यन्तस्थैर्येण एकषष्टितः तस्येयमवस्था शैलेशी तस्या भावस्तं, यद्वा शील-समाधिः, स च निश्चयतः सर्वसंवररूपं, तस्येशः शैलेशः तदवस्था शैलेशी
षट्षष्टितद्भावस्तं जनयति, तजननाच्च शैलेशी प्रतिपन्नोऽनगारश्चत्वारीत्यादि सर्व प्राग्वत् (६१)। ६३ । ७५ ।
चारित्रं चेन्द्रियनिग्रहादेव जायते इति प्रत्येकं तन्निग्रहमाह
सोइंदियनिग्गहेणं भंते०१, २ मणुन्नामणुन्नेसु सद्देसु रागद्दोसणिग्गहं जणेइ, तप्पच्चइयं च णं कम्मं नX॥२५०॥ बंधइ पुत्वबद्धं च निजरेइ (६२)। सू०७६ । एवं चक्खिदिय० (६३)। सू०७७। घाणिदिय०(६४)। सू०७८ । | जिभिदिय० (६५)। सू० ७९ । फासिंदिय० (६६)। सू० ८०।
द्वाराणि
Jain Education
dional
For Privale & Personal use only
Prajainelibrary.org