SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ स्सई-'जहा सूई ससुत्ता, पडिया न विणस्सई। तहा जीवे समुत्ते, संसारे न विणस्सई ॥१०९७॥ नाणविणयतवचरित्तजोगे संपाउणइ, ससमयपरसमय(x)बिसारए य अ(x)संघायणिज्जे भवइ (५९)। सू०७३। ज्ञानमिह प्रस्तावात् श्रुतज्ञानं, तत् सम्पन्नतया जीवः सर्वभावानां-अशेषजीवादिपदार्थानां अभिगमः-ज्ञानं सर्वभावाभिगमस्तं जनयति, तथा ज्ञानसम्पन्नो जीवश्चतुरन्ते-संसारकान्तारे न विनश्यति इतस्ततः पर्यटनसम्भवेन न मुक्तिमार्गात् विशेषेण दूरी-1 भवति, अमुमेवार्थ दृष्टान्तेन स्पष्टतरमाह-यथा सूची ससूत्रा पतितापि कचवरादौ न विनश्यति-सुप्रापतया न विशेषेण दूरीभवति, तथा जीवः सह सूत्रेण-श्रुतेन वर्तत इति ससूत्रः संसारे न विनश्यति, उक्तं हि-"सूई जहा ससुत्ता न नस्सइ कयवरंमि पडिआवि । जीवो तहा समुत्तो न नस्सइ गओ वि संसारे ॥१॥” अत एव ज्ञानं च-अवध्यादि विनयश्च तपश्चएकोनषष्टिवक्ष्यमाणं चारित्रयोगाश्च चारित्रप्रधाना व्यापारा ज्ञानविनयतपश्चारित्रयोगास्तान प्रामोति, तथा स्वसमयपरसमययोः सङ्घात- षष्टिद्वारे नीयः-प्रमाणपुरुषतया मीलनीयः स्वसमयपरसमयसङ्घातनीयो भवति, इह च स्वसमयपरसमयशब्दाभ्यां तद्वेदिनः पुरुषा उच्यन्ते, तेष्वेव संशयादिव्यवच्छेदाय मीलनसम्भवात् (५९)। ६१ । ७३ । दसणसंपन्नयाए णं भंते०१, २ भवमिच्छत्तछेयणं करेइ परं न विज्झायह, अणुत्तरेणं नाणदंसणेणं SI(अप्पाणं संजोएमाणे सम्मं भावेमाणे पा०) विहरइ (६०)। सू०७४। दर्शनसम्पन्नतया-क्षायोपशमिकसम्यक्त्वसमन्विततया भवहेतुभूतं मिथ्यात्वं तस्य छेदन-क्षपणं भवमिथ्यात्वच्छेदनं करोति, Jain Educatie e sional For Privale & Personal use only allaw.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy