________________
उत्तरा० अवचूर्णिः
॥२४८॥
२९
योगाः-मनोवाक्कायास्तेषां सत्यं-अवितथत्वं योगसत्यं तेन, योगान् विशोधयति क्लिष्टकर्मबन्धकत्वाभावात निर्दोषान् :
सम्यक्त्वकरोति (५२)।५४ । ६६ ।।
पराक्रमाएतच्च सत्यं गुप्त्यन्वितस्यैव स्यादतो यथाक्रमं ता आह
ध्ययनम् मणगुत्तयाए णं भंते०१, २ एगग्गं जणेइ, एगग्गचित्तेणं मणगुत्ते संजमाराहए भवइ (५३)। सू०६७। मनोगुप्ततया-मनोगुप्तिरूपया जीव ऐकायं-प्रस्तावात् धर्मैकतानचित्तत्वं, तथा चैकाग्रचित्तो जीवः गुप्तं-अशुभाध्यवसायेषु गच्छत् रक्षितं मनो येनासौ गुप्तमनाः सन् , क्रान्तस्य परनिपातःप्राग्वत्, संयमाराधको भवति, तत्र मनोरोधस्य प्रधानत्वात्x (५३)। ५५। ६७।
द्वित्रिचतु:वयगुत्तयाए णं भंते ?, २ निविकारत्तं जणेइ, निविकारेणं जीवे वइगुत्त जोगे अज्झप्पजोगसाहणजुत्ते
पञ्चाश
द्वाराणि यावि भवइ (निविकारेणं जीवे वयगुत्तयं जणयति पा०) (५४)। सू०६८।। __वाग्गुप्ततया-कुशलवागुदीरणरूपया निर्विकारं-विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो जीवः वाग्गुप्तः सर्वथा वाग निरोधलक्षणवाग्गुप्तिसमन्वितः सन् अध्यात्म-मनस्तस्य योगाः-व्यापारा धर्मध्यानादयस्तेषां साधनानि एकाग्रतादीनि
॥२४८॥ तैः युक्तः अध्यात्मयोगसाधनयोगयुक्तश्चापि भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तैकाग्रतादिभार भवेदिति भावः (५४)। ५६ । ६८।
Jain Education
For Privale & Personal use only
ainelibrary.org