SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ *याए अन्भुढेइ, अरहंतपन्नत्तस्स धम्मस्स आराहणयाए अन्भुट्टित्ता परलोगधम्मस्स (परलोए पा०) आराहए भवइ (५०)। सू०६४। भावसत्येन-शुद्धान्तरात्मरूपेण-पारमार्थिकावितथत्वेन भावविशुद्धि-विशुद्धाध्यवसायात्मिकां जनयति, भावविशुद्धौ वर्त्तमानो जीवोऽहत्प्रज्ञप्तस्य धर्मस्याराधनया अनुष्ठानेनाभ्युत्तिष्ठते-मुक्त्यर्थमुत्सहते, यद्वा आराधनायै-आवर्जनार्थमभ्युत्तिष्ठते, अर्हत्प्रज्ञप्तस्य धर्मस्य आराधनायैव सम्यगभ्युत्थाय परलोके-भवान्तरे धर्मः परलोकधर्मस्तस्य आराधको भवति, प्रेत्यजिनधर्मावास्या (५०)। ५२ । ६४ । भावसत्ये च करणसत्यं सम्भवतीति तदाह करणसच्चेणं भंते. १, २ करणसत्तिं जणेइ, करणसचे वद्दमाणो जहावाई तहाकारी भवइ (५१)। सू० ६५ । करणे सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियां यथोक्तामुपयुक्तः कुरुते तेन करणशक्तिं-तन्माहात्म्यात्पुराऽनध्यवसितक्रियासामर्थ्यरूपां, तथा करणसत्ये वर्तमानो जीवः यथावादी तथाकारी चापि भवति, स हि सूत्रार्थमधीयमानो यथैव क्रियाकलापवदनशीलः करणशीलोऽपि तथैव (५१)। ५३ । ६५ । ईदृशस्य योगसत्यमपि स्यादिति तदाहजोगसच्चेणं भंते !, णं जीवे० १, २ जोगे विसोहेइ (५२)। सू०६६। पश्चाशदेकपञ्चाशहारे KOKOTKO Jain Education For Private & Personal use only jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy