________________
अवचूर्णिः ॥२४७॥
सम्यक्त्वपराक्रमाध्ययनम्
सूत्रत्वात् ऋजुः-अवक्रस्ताव आर्जवं तेन-मायापरिहाररूपेण, कायेन ऋजुरेव ऋजुकः कायऋजुकस्तद्भावः कायर्जुकताकुनादिवेषभूविकाराद्यकरणतः प्राञ्जलता तस्या भावः-अभिप्रायस्तस्मिंस्तेन वा ऋजुकतां-यदन्यत् विचिन्तयन् लोकभक्यादिनिमित्तं अन्यत् वाचा कायेन वा समाचरति तत्परिहाररूपां भावऋजुकतां-यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिका, तथा अविसंवादनं-पराविप्रतारणं जनयति, अविसंवादनसम्पन्नतयोपलक्षणत्वात् कायर्जुकतादिसम्पन्नतया च जीवो धर्मस्याराधको भवति, विशुद्धाध्यवसायत्वेन अन्यजन्मन्यपि तदवाप्तेः (४८)।५०। ६२।
एवंगुणस्यापि न विनयं विना समग्रफलावाप्तिः, स च मार्दवादेवेति तदाह
मद्दवयाए णं भंते (जीवे पा०)?, २ अणुस्सि(सि पा०)यत्तं जणेइ, अणुस्सियत्ते (स्सिए पा०) णं जीवे मिउमद्दवसंपन्ने अट्ठ मयट्ठाणाई (णाणि पा०) निट्ठवेइ (ति पा०)(४९)। सू०६३। | मार्दवेन गम्यमानत्वात् अभ्यस्यमानेन, मृदुः-भावतो द्रव्यतश्चावनमनशीलस्तस्य भावो मार्दवं यत्सदामार्दवोपेतस्यैव स्यात् तेन सम्पन्नः-तदभ्यासात्सदा मृदुस्वभावो मृदुमार्दवसम्पन्नः सन् अष्टौ मदस्थानानि-जातिकुलादीनि निष्ठापयति-विनाशयति (४९)। ५१ । ६३ ।
एतदपि तत्त्वतः सत्यव्यवस्थितस्यैव भवति, तत्रापि च भावसत्यं प्रधानमिति तदाहभावसचेणं भंते०१, २ भावविसोहिं जणेइ, भावविसोहीए वद्दमाणे अरहंतपन्नत्तस्स धम्मस्स आराहण
अष्टचत्वारशदेकोनपश्वाशद्वारे
॥२४७॥
Jain Education
For Privale & Personal use only