________________
उत्तरा० अवचूर्णिः
सम्यक्त्वपराक्रमाध्ययनम्
॥२४६॥
२९
सर्वविषयानुगतत्वेन विपुलाभिरेव समन्वागतो-युक्तोऽपि भवति, पूर्वत्र समितीनां परिपूर्णत्वोत्या सामस्त्यमुक्तं, इह तु तासां सार्वत्रिकत्वमिति न पौनरुक्त्यम् (४२)। ४४।५६।
प्रतिरूपतायामपि वैयावृत्त्यादेवेष्टफलावाप्तिरित्येतदाह
वेयावच्चेणं भंते० १, २ तित्थयरनामगुत्तं कम्मं निबंधड (४३)। सू०५७। व्यावृत्तः-कुलादिव्यापारेषु कार्यवांस्तद्भावो वैयावृत्त्यं तेन, तीर्थकरनामगोत्रं निबध्नाति (४३)।४५। ५७ ।
वैयावृत्त्यवांश्च सर्वगुणभाजनं स्यादिति सर्वगुणसम्पन्नतामाह
सवगुणसंपुन्नयाए णं भंते०१, २ अपुणरावत्तिं जणेइ, अपुणरावत्तिं पत्तए णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ (४४)। सू०५८।
सर्वगुणा ज्ञानादयः तैः सम्पन्नो-युक्तस्तद्भावः सर्वगुणसम्पन्नता तया, अपुनरावृत्तिं-पुनरिहागमनाभावः, मुक्तिमित्यर्थः जनयति, अपुनरावृत्तिं प्राप्त एव प्राप्तको जीवः दुःखानां नो-नैव भागी-भाजनं भवति, तद्धेत्वोर्दैहमनसोरभावात् , सिद्धिसुखभाजनमेव स्यादिति भावः (४४)।४६ । ५८ ।
सर्वगुणसम्पन्नतायां च वीतरागता स्यादिति तामाह
वीयरागयाए णं भंते०१, २ नेहाणुबंधणाणि तण्हाणुबंधणाणि य वुच्छिदइ मणुण्णामणुण्णेसु सहरूवरसफरिसगंधेसु सञ्चित्ताचित्तमीसएम चेव विरजइ (४५)। सू०५९।
त्रिचतुःपञ्चचत्वारिंशमद्वाराणि
KOXOXOXOXOXOXOX
॥२४६॥
Jain Education
mal
For Privale & Personal use only
ainelibrary.org