SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ KeXOXOXOXOXO-Ke-KeXOXOXOXOX | सङ्ख्यानि केवलिनः, कम्मंसेत्ति कार्मग्रन्थिकपरिभाषया अंशशब्दस्य सत्पर्यायत्वात् सत्कर्माणि केवलिसत्कानि भवोपग्राहीणि क्षपयति-क्षयं नयति, तद्यथेत्याख्यानं प्रायः प्रतिरूपतायाः, शिष्टं स्पष्टम् (४१)।४३ । ५५ । एतच्च प्रत्याख्यानं प्रायः प्रतिरूपतायामेव भवतीति तामाह पडिरूवयाए णं भंते० १,२ लाघवियं जणेइ, लहुभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसंमत्ते सत्तसमिइसमत्ते सवपाणभूयजीवसत्तेसु वीससणिजरूवे अप्पडिलेहे (अप्पपडिलेहि पा०) जिइंदिए | विपुलतवसमिइसमन्नागए आवि भवइ (४२)। सू०५६ । *द्वाचत्वारिंप्रतिः-सादृश्ये, ततः प्रतीति-स्थविरकल्पिकादिसदृशं च रूपं-वेषो यस्य स तथा तद्भावः प्रतिरूपता, लाघवमस्यास्तीति शमद्वारम् | लाघवी तद्भावो लाघविता तां, द्रव्यतः स्वल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति, लघुभूतश्च जीवोऽप्रमत्तः प्रमादहेतूनां | परिहारतः तथा प्रकटलिङ्गः-स्थविरकल्पादिरूपेण व्रतीति विज्ञायमानत्वात् प्रशस्तलिङ्गो-जीवरक्षणहेतुरजोहरणादिधारकत्वात्, विशुद्धसम्यक्त्वस्तथा प्रतिपत्त्या सम्यक्त्वविशोधनात् , तथा सत्त्वं च-आपत्स्ववैकल्यं करणं अध्यवसानकरं च समितयश्चोक्तरूपाः समस्ताः-परिपूर्णा यस्य स समाप्तसत्त्वसमितिकरणः, सूत्रे क्लान्तस्य प्राकृतत्वात्परनिपातः, तत एव सर्वप्राणभूतजीवसत्त्वेषु 2 विश्वसनीयरूपस्तत्पीडापरिहारित्वात् , नञोऽल्पार्थत्वादप्रत्युपेक्षोऽल्पोपकरणत्वात् , जितानि-वशीकृतानि यतिरहमिति प्रत्ययात् कथञ्चित् परिणामान्यथात्वे अपीन्द्रियाणि येन स जितेन्द्रियः, तथा विपुलेन-अनेकभेदतया विस्तीर्णेन तपसा समितिभिः च Jain Educat i onal For Private & Personal use only Itviainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy