SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ २४५ ॥ Jain Education Inde सहायाः - साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन तथाविधयोग्यताभाविनाऽमिग्रहविशेषरूपाणां एकीभावं - एकत्वं जनयति, भूङः प्राप्त्यर्थत्वादेकीभावभूतश्च - एकत्वप्राप्तश्च जीवः ऐकाग्र्यं - एकालम्बनत्वं भावयन्- अभ्यसयन्, अल्पशब्दस्याभाववाचिवादल्पझंझः - अविद्यमानवाक्कलहः, अल्पकषायः अक्रोधादिः अल्पं - अविद्यमानत्वं त्वमिति - स्वल्पापराधिन्यपि त्वमेवं पुरा कृतवान् त्वमेवं -सदा करोषीत्यादि पुनर्पुनः प्रलपनं यस्य स तथा, संयमबहुलः संवरबहुल इति प्राग्वत्, अत एव समाहितोज्ञानादिसमाधिमांश्चापि भवति ( ३९ ) । ४१ । ५३ । ईदृशश्चान्ते भक्तप्रत्याख्यानवान् स्यादिति तदाह सब्भावपच्चक्खाणेणं भंते० १, २ अणियहिं जणयइ, अनियहिं पडिवन्ने य अणगारे चत्तारि केवलिकंमंसे खवेइ, तंजहा - वेयणिज्जं आउयं नामं गोयं, तओ पच्छा सिज्झइ ५ ( ४१ ) । सू० ५५ । सद्भावेन - सर्वथा पुनः पुनः करणासम्भवात्परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीति यावत् तेन न विद्यते निर्वृत्तिः- मुक्तिमप्राप्य निवर्त्तनं यस्मिंस्तदनिवृत्तिः शुक्लध्यानचतुर्थभेदं जनयति, प्रतिपन्नानिवृत्तिश्चानगारः चत्वारि - चतुः भत्तपच्चक्खाणं भंते ० १, २ अणेगाई भवसयाई निरुंभइ ( ४० ) । सू० ५४ । भक्तप्रत्याख्यानेन - आहारपरित्यागरूपेण भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, तथाविधाध्यवसायवशात् शत्तमे द्वारे संसाराल्पतापादनादिति भावः ४० । ४२ । ५४ । अथ सर्वप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानमाह - For Private & Personal Use Only सम्यक्त्व पराक्रमा ध्ययनम् २९ XCXCXCXXX चत्वारिंशतेकचत्वारिं ॥ २४५ ॥ www.jathelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy