________________
उत्तरा०
अवचूर्णिः
॥ २४५ ॥
Jain Education Inde
सहायाः - साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन तथाविधयोग्यताभाविनाऽमिग्रहविशेषरूपाणां एकीभावं - एकत्वं जनयति, भूङः प्राप्त्यर्थत्वादेकीभावभूतश्च - एकत्वप्राप्तश्च जीवः ऐकाग्र्यं - एकालम्बनत्वं भावयन्- अभ्यसयन्, अल्पशब्दस्याभाववाचिवादल्पझंझः - अविद्यमानवाक्कलहः, अल्पकषायः अक्रोधादिः अल्पं - अविद्यमानत्वं त्वमिति - स्वल्पापराधिन्यपि त्वमेवं पुरा कृतवान् त्वमेवं -सदा करोषीत्यादि पुनर्पुनः प्रलपनं यस्य स तथा, संयमबहुलः संवरबहुल इति प्राग्वत्, अत एव समाहितोज्ञानादिसमाधिमांश्चापि भवति ( ३९ ) । ४१ । ५३ ।
ईदृशश्चान्ते भक्तप्रत्याख्यानवान् स्यादिति तदाह
सब्भावपच्चक्खाणेणं भंते० १, २ अणियहिं जणयइ, अनियहिं पडिवन्ने य अणगारे चत्तारि केवलिकंमंसे खवेइ, तंजहा - वेयणिज्जं आउयं नामं गोयं, तओ पच्छा सिज्झइ ५ ( ४१ ) । सू० ५५ ।
सद्भावेन - सर्वथा पुनः पुनः करणासम्भवात्परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीति यावत् तेन न विद्यते निर्वृत्तिः- मुक्तिमप्राप्य निवर्त्तनं यस्मिंस्तदनिवृत्तिः शुक्लध्यानचतुर्थभेदं जनयति, प्रतिपन्नानिवृत्तिश्चानगारः चत्वारि - चतुः
भत्तपच्चक्खाणं भंते ० १, २ अणेगाई भवसयाई निरुंभइ ( ४० ) । सू० ५४ ।
भक्तप्रत्याख्यानेन - आहारपरित्यागरूपेण भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, तथाविधाध्यवसायवशात् शत्तमे द्वारे संसाराल्पतापादनादिति भावः ४० । ४२ । ५४ ।
अथ सर्वप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानमाह -
For Private & Personal Use Only
सम्यक्त्व
पराक्रमा
ध्ययनम्
२९
XCXCXCXXX
चत्वारिंशतेकचत्वारिं
॥ २४५ ॥
www.jathelibrary.org